A 54-25 Vratapaddhati

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 54/25
Title: Vratapaddhati
Dimensions: 33 x 4.5 cm x 77 folios
Material: palm-leaf
Condition: complete
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1583
Remarks: b Rudradhara; B 36/15?


Reel No. A 54-25 Inventory No. 88991

Title Vratapaddhati

Remarks

Author Rudradhara

Subject Karmakāṇḍa

Language Sanskrit

Text Features

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 33 x 5 cm

Binding Hole 1

Folios 77

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Sudhādhara

Date of Copying LS 344 āṣāḍhaśukla 2

Place of Copying

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1583

Used for Edition no/yes

Manuscript Features

This MS covers only a portion of the vivāhaprakaraṇa of the text.

Excerpts

Beginning

❖ oṃ mahāgaṇeśāya namaḥ ||

bhrātṛsūktikṛtodbodhaśrīrudradharaśarmmaṇā |

++nibandhasiddhāsau likhyate vratapaddhatiḥ ||

tatrādau vratasāmānyadharmmāḥ || tatra devalaḥ ||

abhuktvā prātar āhāraṃ snātvācamya samāhitaḥ |

sūryāya devatābhyaś ca nivedya vratam ācaret ||

āhāram abhuktvā arthāt pūrvvadine ekam āhāram abhuktvā, tenāyam arthaḥ, vāradvayaprāpte bhojane vra〇tapūrvvadine ekam āhāraṃ bhuktvā agrimadine prātaḥkāle kṛtasnāna ācāntaḥ sūryāya devatābhyaś ca nivedya, bhagavan sūrya bhagavatyo devatā 〇 adya etadvratam aham ācariṣyāmīty anena prakāreṇa nivedya vratasaṅkalpaṃ kuryād iti || tatrāpi prakāram āha, mahābhārate ||

gṛhītvaudumbaraṃ pātraṃ vāripūrṇṇam udaṅmukhaḥ |

upavāsan tu gṛḥṇīyād yad vā saṅkalpayed budhaḥ || (fols. 1v1–5)

End

tena vaiśākhasya malamāsasya kṛṣṇapakṣe yo mṛtaḥ, tasya śuklādikrameṇa vaiśākhakṛṣṇapakṣa eva śrāddhaṃ karttavyam iti yat tu anya〇tra saṅkalpavākye śrāddhe kṛṣṇādim evābhilapanti | tatkṛṣṇādir api māsa iti kṛtvā na virudhyate vastutas tu tatrāpi śuklāder evābhilāpaḥ karttum arha〇ti sato pi kṛṣṇāditvasya śrāddhe ’prayojakatvād iti eṣa śrīmadbhrātṛcaraṇonnītaḥ samayapradīpādyanusārī panthāḥ || (fol. 16v2–5)

Colophon

iti mahāmahopādhyāyarudradharakṛtā vratādipaddhatiḥ samāptā || ||

lasaṃ 344 āṣāḍhaśukladvitīyāyāṃ śrīsudhādhareṇa likhitam iti || (fol. 76r5)

Microfilm Details

Reel No. A 54/25

Date of Filming 28-10-70

Exposures 81

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 17-05-2005

Bibliography