A 54-9 Svāyambhuvapāñcarātra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 54/9
Title: Svāyambhuvapāñcarātra
Dimensions: 55 x 4.5 cm x 10 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Vaiṣṇavatantra
Date: NS 147
Acc No.: NAK 1/1648
Remarks:


Reel No. A 54-9 Inventory No. 51965

Title Svāyambhuvapāñcarātra

Remarks

Subject Vaiṣṇavatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State incomplete and damaged

Size 55 x 4.5 cm

Binding Hole 2

Folios 10

Foliation broken off

Date of Copying NS 147 āṣāḍhakṛṣṇa 11

Place of Copying

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 1-1648

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ bhagavato (!) vāsudevāyaḥ ||

manda[ra]sthaṃ sukhāsīnāṃ (!) devānāṃ pra〇bhum īśvaraṃ |

kāraṇaṃ sarvabhūtānāṃ ṛṣidevaganārccitaṃ |

indrādau (!) daivataḥ sarvvaiḥ vīryabhadrādibhir gaṇaiḥ |

surakinnaraga〇ndharvvaiḥ siddhavidyādharaiḥ stutai ||

praṇipatya haraṃ devalokānāṃ vijayātmakaṃ |

(yajñaka?)+++++ +++++(2)(m arcanaṃ |

ṛgyajusāmatharvais tu mantrai vedasamudbhavaiḥ |

stutvā nāmasahasreṇa brahmā vacanam abravīt ḥ |

bhaga〇vā sarvadharmajño ādimadhyāntagocaraṃ |

tvayādi (!) sarvabhūtānāṃ nātyo (!) karttā maheśvaraḥ |

tvayādi (!) sarvadevānāṃ sra(ṣṭā) devo mahe〇śvaraḥ

tvayasṛj janaya[[t sarva]] sṛṣṭisa[ṃ]hāragocaram |

pṛcchāmi tvā mahādeva śarva nārāyaṇātmaka[ḥ |]

++++++++ (3) (dvayaṃ) loke(ṣu) yujyate | (exp. 1 = fol. 1r1–4)

End

tasmād vittānusāreṇa kuryād viṣṇugṛhaṃ dhruvaṃ || ○ ||

iti pañcarātre svayaṃbhuve aṣṭamo dhyāya ///

pītavāsacaturbhujāśaṅkhacakragajādharaṃ ||

śāntaparāparamanirvvāṇaṃ śvetaviṣṇu pracodayā〇t ||

dhyānamantra || oṃ jvala 2 prajvala 2 oṃvyaṃ gṛhṇa 2 gandham āghrāya || dhūpa+++ ⁅rā⁆yanāya vidmahe vā⁅sudevāya dhī⁆mahe tanno viṣṇu pracodaya svā〇hā || oṃ gaccha 2 punarāgamanāyaṃ || visarjanamantra || (yāva) ///

sthāpanaḥ navamo dhyāya samāptaḥ || ❁ || (2nd last exp. bottom )

Colophon

samvat a pka ṇḍai āṣāḍhaśukla ekādaśyāṃ śukra(dine) ++〇+nakṣatre likṣatam iti || ❁ || (last exp.)

Microfilm Details

Reel No. A 54/9

Date of Filming 27-10-70

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 19-12-2005

Bibliography