A 550-21 Arthakaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/21
Title: Arthakaumudī
Dimensions: 33 x 8.5 cm x 144 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1189
Remarks: subject uncertain;


Reel No. A 550-21 Inventory No. 4088

Title Arthakaumudī

Author Govinda paṇḍita Kaṅkaṇa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 33.0 x.8.5 cm

Folios 144

Lines per Folio 7

Foliation figuris in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1189

Manuscript Features

There are two exposures of fols 62v–63r

Excerpts

Beginning

❖ oṁ namaḥ śivāya ||

natvā viṣṇuṃ jagannāthaṃ dṛṣṭvā granthān anekaśaḥ |

kriyate satpramodāya dīpikāyāḥ prakāśanaṃ, ||

tatreṣṭadevatāyā nater iva stutter api prārī(!)psitapratibandhakavighātakatvāt tām ādau nibadhnāti tṛṣṇeti taraṇiḥ sūryyo vo yuṣmān pātu, rakṣatu, kimbhūtaḥ , tṛṣṇāviṣayākāṅkṣā saiva taraṅgaḥ durnnivārakatvāt tena dustaraḥ saṃsārāmbhodhiḥ svādṛṣṭopanibaddhaśarīraparigrahaḥ saṃsāraḥ na tv ekasyānekaśarīrasaṃyogaḥ saṃsāra iti muktātmano pi, asmadādiśarīrasaṃyogāt saṃsārikatvāpatteḥ (fol.1v1–4)

End

sakaladharmmopadeśakatvāt ||    ||

kavikaṅkaṇapaṇḍitena yatnād

vihiteyaṃ || vimalārthakaumudī-

vacanāmṛtasāradhārā

māguṇagṛhyāḥ pariṣicyatāṃ budhāḥ ||     ||

yenāṃ śuddhividhāv atipraṇayanīṃ ||     ||śrīdīpikāṃ durddhayāṃ (!)

dviragrāsyābhihitas tataḥ pracaritām ālokya mūlārthatāṃ ||     ||

śrīmattātapadāravindavilasad†dhūnībhavokte śataḥ†

śrīgovindapaṇḍitaviracidīpikāyanakautukāt (!)

mū‥caraṇa⟪‥‥⟫nakhābahumarīcibhiḥ | asyāḥ prasāda (!) kriyatāṃ jaganmaṅgalaiḥ ||     || (fol. 144r3–6)

Colophon

iti śrīkavikaṅkaṇakṛtāyāṃ arthakaumudyām aṣṭamo dhyāyaḥ ||      || (fol. 144r6–7)

Microfilm Details

Reel No. A 550/21

Date of Filming 23-03-1973

Exposures 148

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 12-01-2010

Bibliography