A 550-22 Aparimānasūtravicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/22
Title: Aparimānasūtravicāra
Dimensions: 31 x 13.2 cm x 1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4061
Remarks:


Reel No. A 550-22 Inventory No. 3745

Title Aparimānasūtravicāra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x.13.2 cm

Folios 1

Lines per Folio 11–13

Foliation figures on the verso, in the lower right-hand margin under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 5/4061

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

kva atha [[kvacit]] parimāṇaśabdena pāribhāṣikasya grahaṇaṃ kvacit paricchedaka⟪mātra⟫sya grahaṇam iti pratīyate, ato tra vipratipattiḥ tatra paricchedakamātrasya grahaṇam ityeva nyāyyam, ata eva dviniṣkīty atra niṣedho neti prathamā kakṣā pāribhāṣikasya grahaṇaṃ kartavyaṃ parimāṇaṃ tu sarvata ity ukteḥ na ca ū(!)nmānadviniṣkīti na siddhet ū(!)nmānabhūtasuvarṇa⟪‥‥⟩⟩bistau hemno kṣe kaṃbalyam ūrṇāpalaśatam iti kośoktasya bistakaṃbalyagrahaṇasya niyamārthatvenādoṣāt ū(!)nmānasya ced bhavati tarhī(!) bistakaṃbalyor evety arthāt. (fol. 1r1–4)

End

atredaṃ cintyate atra parimāṇam ūrdhvamānaṃ ca dvayam api gṛhyate na tu pramāṇam. saṃkhyākālau ca . na ca kāṇḍād iti liṅgāt pramāṇam apigrāhyam, tathātve tasya vidhyarthatvāpatyā niyamārthatvābhāve dvikāṇḍī rajjur iti siddhāv api tulyanyāyatayā dvisaptetyādāv api ṅīp syāt. teṣāṃ kośataḥ pramāṇavācitvāt. sa ca neṣṭaḥ tatra pramāṇaṃ kaṃbalācceti sūtrabhāṣyam eva . etena śekharatadvyākhyānagranthāś cāpāstāḥ ||śubham bhūyāt  (fol. 1v11–13)

Colophon

Microfilm Details

Reel No. A 550/22

Date of Filming 23-03-1973

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 12-01-2010

Bibliography