A 550-28 Arthavatsūtraśekharārthavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/28
Title: Arthavatsūtraśekharārthavicāra
Dimensions: 34.5 x 13.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1886
Acc No.: NAK 5/4049
Remarks:


Reel No. A 550-28 Inventory No. 4112

Title Arthavatsūtraśekharārthavicāra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 13.5 cm

Folios 16

Lines per Folio 11

Foliation figures on the verso; in the lower right-hand margin under the word rāºº and in the upper left-hand margin

Date of Copying VS 1886

Place of Deposit NAK

Accession No. 5/4049

Manuscript Features

kiṃcin niṣṭhopapadasaṃjñāvidhāyakaśāstravidheyapratyayāṃtaghaṭitasamudāyāvayavatvapūrvottarabhāgābhāvasamānakālika arthake (dhya)janakatāvacchedakatāvacchedakānupūrvīmatvam

Excerpts

Beginning

śrīgaṇeśāya namaḥ

arthavadadhātu

(yat tu) atra sūtre ʼpratyayapadam āvartya pratyayaṃ pratyayāṃtaṃ ca varjayitvety arthaḥ | kṛtā(!)dhitasūtre rthavatpadānuvṛttyā yathākathaṃcid arthavatvasya kṛtaddhitamātre ʼvyabhicāritvena tadviśeṣaṇasāmarthyāt tatpade praśaṃsāyāṃ matup praśa[ṃ]śā ca ekārthībhāvena laukike prayoge prasiddhatvam eva | (fol. 1v1–3)

End

tasmād durvalācāryāyuktadūṣaṇābhāsāmanyudevasamādhyābhāsais tadavasthā eveti maduktarītyaivānavadyaśekharāśayam ākalyya te tathā tvaṃ prāpatitavyā ity ākalanīyaṃ bhāsyākūtavibhāvananiṣṇātari iti śivaṃ ||     || (fol. 16v4–6)

Colophon

saṃºº 1886 śrīrāmajī ❁ ❁ (fol. 16v6)

Microfilm Details

Reel No. A 550/28

Date of Filming 24-03-1973

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 13-01-2010

Bibliography