A 550-31 Aṣṭādhyāyī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 550/31
Title: Aṣṭādhyāyī
Dimensions: 25.5 x 10.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1696
Acc No.: NAK 2/362
Remarks:


Reel No. A 550-31 Inventory No. 4316

Title Aṣṭādhyāyī

Author Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Folios 39

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation aṣṭā. and in the lower right-hand margin under the word rāma ­

Date of Copying ŚS 1696

Place of Deposit NAK

Accession No. 2/362

Manuscript Features

Fol. 1r contains a stamp of Chandra Shumshere and what appears to be an archival label. Fol. 39v again bears the stamp of Chandra Shumshere.

Excerpts

Beginning

śrīgaṇeśāya namaḥ

hariḥ oṃ 3 m ||

yenākṣarasamāmnāyam adhigamya maheśvarāt ||

kṛtsnaṃ vyākaraṇaṃ proktaṃ tasmai pāṇinaye namaḥ || 1 ||

yena dhautā giraḥ puṃsāṃ vimalaiḥ śabdavāribhiḥ ||

tamaś cājñānajaṃ bhinnaṃ tasmai pāṇinaye namaḥ || 2 ||

atha śabdānuśāsanam ||

aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ñamaṅṇnam || jhabhañ || ghaḍhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||

iti pratyāhārasūtrāṇi ||

oṃ vṛddhir ādaic || adeṅ guṇaḥ || iko guṇavṛddhī || (fol. 1v1–5)

End

anusvārasya yayi parasavarṇaḥ vā padāṃtasya torli 3 udaḥ sthāstaṃbhoḥ pūrvasya jhayo honyatarasyām śaśchoṭi halo yamāṃ yami lopaḥ jharo jhari savarṇe udāttād anudāttasya svaritaḥ nodāttasvaritodayamagārgyakāśyapagālavānām a a iti raṣābhyām ubhau auṣṭunodasthāṣṭau (!) ❖ (fol. 39r8–10)

Colophon

ity aṣṭamādhyāyasya turīyoṃghriḥ ❖ ity aṣṭamodhyāyaḥ samāptaḥ ❖ śrī śāke 1696 (fol. 39r10)

Microfilm Details

Reel No. A 550/31

Date of Filming 24-04-1978

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 04-07-2006

Bibliography