A 552-17 Kārakacakra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/17
Title: Kārakacakra
Dimensions: 28.2 x 11.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1769
Acc No.: NAK 3/435
Remarks:


Reel No. A 552-17

Inventory No.: 30142

Reel No.: A 552/17

Title Kārakacakra

Author Vararuci

Subject Grammar

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 28.2 x 11.1 cm

Folios 2

Lines per Folio 7–10

Foliation figures in the lower right-hand margin of the verso under the word rāmaḥ

abbreviation kā. ka. kra. is written on the upper left-hand margin

King

Place of Deposit NAK

Accession No. 3/435

Manuscript Features

Excerpts

Beginning

śrīgurugaṇeśābhyān namaḥ ||

prayogam icchatā jñātuṃ jñeyaṃ kārakam āditaḥ ||

saṃjñayā ṣaḍvidhaṃ bhedā trayoviṃśatidhā punaḥ || 1 ||

tatra paṃcavidhaḥ karttā karma saptavidhaṃ bhavet

karaṇaṃ dvividhaṃ caiva saṃpradhānaṃ tridhā mataṃ || 2 || (fol. 1v1–2)

End

bhāve cottarakāle lyuṭ tumun ktāḥ pūrvakālajāḥ ||

karmaṇi prathamā teṣāṃ dvitīyā tu viśeṣataḥ || 22 ||

varttamāne tu nirdeśe varttate śatṛśānacau ||

tavyatsaṃjñakā khyātra samāso na tu siddhyati || 24 ||

grathanād āśayenāhaṃ ślokānāṃ pañcaviṃśateḥ ||

parārthaṃ bhāram udvodhuṃ prabhaveyaṃ bhave bhave || 25 || ❖ || (fol. 2r4–6)

Colophon

iti śrīvararuciviracitaṃ kārakacakraṃ samāptaṃ śubham || ❖ ||

śāke 1767 śrāvaṇakṛṣṇe śive bhaume kārakacakraṃ devadattapaṃtena likhitaṃ śubhaṃ bhūyāt || (fol. 2r6–7)

Microfilm Details

Reel No.:A 552/17

Date of Filming 25-04-1973

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 21-07-2009

Bibliography