A 552-21 Kārakavāda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 552/21
Title: Kārakavāda
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 552-21

Inventory No. New

Title Kārakavāda

Subject Nyāya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 11.1 cm

Folios 12

Lines per Folio 19–21

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5331

Manuscript Features

Exposure numbers 9 and 14 are out of focus.

The MS contains many scribal errors.

There are two exposures of fols. 8v–9r.

Excerpts

Beginning

ghno dhātulādavādekavacanatvādinā ekatvādiśakteś caikavacanatvādikaṃ paribhāṣāviśeṣaviṣayatvādikaṃ tūtthaṃ ca sup tiṅbhyām ekavyethaikatvādibhāgāṃśe vṛkṣasyāpi janakatvam iti vācyaṃ | vibhāgaphalakatvasya vaiyarthyāpatte sakarmakatvāpatteś ca | na ca vibhāgajanakakriya patanaṃ viśeṣaṇavaiyyarthyād rdhvagamanasyāpi patanatvāpatteḥ | pratibaṃdhakī bhūtapūrvaṃ saṃyoganāśad vānyapattane ʼpādānasya hetutvam ity eke tad api tasya janakatve mānābhāvāt | kiṃ ca caitraḥ pācakaḥ pakvās taṃḍulāḥ snānīyaṃ cūrṇaṃ dānīṃ brāhmaṇaḥ ity ādau kartṛkamādy avyāpteḥ | (fol. 1v1–4)

End

anye tu kartṛkarmavyavahitāma sākṣād dhārayanti yāṃ upakurvat kriyāśaktau śāstre ʼdhikaraṇaṃ smṛtaṃ | itthaṃ ca kartṛkarmānyataradvārā kriyāśrayatve sati kriyopakārakatvaṃ tatvam ityāhus tan na || bhūtalāder vaṭādyadhikaraṇatvānāpatteḥ upakārānirukteś ca carmaṇi dvīpinaṃ haṃtīty ādau saptamyā nimittatvarūpam uddeśyatvaṃ tu ity api prayojyatvaṃ prayojyatvasaṃbaṃdhena deva vā carmaṇaḥ si (fol. 12v18–20)

Microfilm Details

Reel No. A 552/21

Date of Filming 25-04-1973

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 26-08-2009