A 552-22 Kārakavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/22
Title: Kārakavāda
Dimensions: 23 x 10 cm x -1 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: SAM 1850
Acc No.: NAK 4/2374
Remarks:


Reel No. A 552-22

Inventory No.: 30155

Reel No.: A 552/22

Title Kārakavāda

Author Jayarāma

Subject Nyāya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State complete

Size 23.0 x 10.0 cm

Folios 33

Lines per Folio 6–9

Foliation figures in the middle of the left-hand and right-hand margin of the verso

abbreviation . da. is written on some folios

Date of Copying VS 1850

King

Place of Deposit NAK

Accession No. 4/2374

Manuscript Features

Exposure numbers 7, 12, 18, 23, 28 and 33 are out of focus.

There are two exposures of fols. 12v–13r.

Fol. 24 comes before fol. 23 and there are two exposures of fols. 24v–25r.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā śaṃbhoḥ padāmbhojaṃ jayarāmaḥ samāsataḥ ||

karoti kārakavyākhyām iha saṃkhyāvatāṃ mude || 1 ||

tatra kārakāṇi kartṛkarmakaraṇasaṃpradānāpādānādhikaraṇāni ṣaṭ || tattvañ ca na kriyānimittatvam || caitrasya taṇḍulaṃ pacatīty ādau sambandhini caitrādāv ativyāpteḥ || anumatyādiprakāśanadvārā saṃpradānāder iva taṇḍulādisaṃpādanadvārā sambandhinopi pākādikriyānimittatvāt || kintu kriyānvitavibhaktyarthānvitatvam || (fol. 1v1–6)

End

yasya ca bhāvena bhāvalakṣaṇam iti sūtrasya yasya kriyayā kriyāntaraṃ lakṣyata iti vyākhyānāt || kriyayoḥ samānādhikaraṇye saptamye tatsūtrenānuśiṣṭeti guṇakarmmānvayatve sati satvādityādau nāmārthayoḥ sāmānādhikaraṇye yadyapi saptamī na yuktā tathāpi guṇakarmānvayatve sati satvādityabhiyuktaprayogadarśanāt || tatra vyākhyānayoḥ bhāvakriyāpade dharmamātraparo| tathā ca yasya dharmeṇa dharmāntaraṃ niruktasvasamanādhikaraṇye na prati⟨prati⟩padyate tatra saptamīti sūtrārthaḥ || ity adoṣasamāsaḥ || ❖ || ❖ (fol. 33r4–v3)

Colophon

iti śrīmahopādhyāya jayarāmaviracitakārakavādas samāptaḥ ||

śūnyeṣu nāgenduyute pravarṣe śraddhālikhatkārakavādapusta[ka]m ||

mārgetha māse ʼsitapakṣaketithau yamasya vāre dvijarājasūnoḥ || samvat 1850 || ❖ śrī devyai namaḥ || ❖ śrīḥ || (fol. 33v3–5)

Microfilm Details

Reel No.:A 552/22

Date of Filming 25-04-1973

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 25-08-2009

Bibliography