A 552-23 Kārakavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 552/23
Title: Kārakavāda
Dimensions: 24.5 x 10.4 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 3/327
Remarks:


Reel No. A 552-23

Inventory No.: 30152

Reel No.: A 552/23

Title Kārakavāda

Author Jayarāma

Subject Nyāya

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 24.5 x 10.4 cm

Folios 24

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the word kārakavāda and in the lower right-hand margin under the different inflected forms of the word rāma

Date of Copying NS 883

King

Place of Deposit NAK

Accession No. 3/327

Manuscript Features

Exposure numbers 5, 10, 15, 19, 20 and 24 are out of focus.

Excerpts

Beginning

śrīpaṃktirathasūnave namaḥ || ||

natvā śambhoḥ padāṃbhoje jayarāmaḥ samāsataḥ ||

karoti kārakavyākhyām iha saṃkhyāvatām mude || 1 ||

tatra kārakāni kartṛkaraṇasaṃpradānāpādānādhikaraṇāni ṣaṭ || tatvaṃ ca kriyānimittatvaṃ caitrasya taṃdu(!)laṃ pacatītyādau saṃbaṃdhini caitrādāv ativyāpteḥ || anumatyādiprakāśanadvārā sampradānāder iva taṇḍulādisaṃpādanadvārā sambandhinopi kākādikriyānimittatvāt || kiṃ tu kriyānvitavibhaktyarthānvitatvaṃ tat | asti ca karttṛkarmādau kriyānvitatiṅsubvibhaktyarthānvayaḥ | (fol. 1v1–6)

End

yasya ca bhāvena bhāvalakṣaṇam iti sūtrasya | yasya kriyayā kriyāntaraṃ lakṣyate iti vyākhyānāt | kriyayos sāmānādhikaraṇye saptamī tatsūtreṇānuśiṣṭeti guṇakarmmāṇyatve sati satvād ityādau nāmārthayoḥ sāmānādhikaraṇye yadyapi saptamī na yuktā | tathāpi guṇakarmmāṇyatve sati satvād ity abhiyuktaprayogadarśanāt sūtratadvyākhyānayor bhāvakriyāpade dharmmamātrapare || tathā ca yasya dharmmeṇa dharmāntaraṃ niruktasvasamānādhikaraṇyena pratipādyate tatra saptamī sūtrārthaḥ ity adoṣaḥ iti samāptaḥ || || śrī || (fol. 24r7–v2)

Colophon

iti śrīmahāmahopadhyāyaśrīyutajayarāmanyāyapaṃcānanabhaṭṭācāryyaviracitaḥ kārakavādaḥ samāpto bhūt || ❖ ||

vacaknū bhavānīśvaro nemapāle samāptaṃ tadā gāḍhake bāhulebje ||

kulānāṃ mitadruḥ padānāṃ tariś ca mataḥ kārakāṇām aphāṇī dvivādam || 1 ||

guṇanāgavasāv abde kārakākhyam alīlikhat || tryambakīyatithau śrīmadbhavānīśaṅkaro mudā || 2 || (fol. 24v2–6)

Microfilm Details

Reel No.:A 552/23

Date of Filming 25-04-1973

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 27-08-2009

Bibliography