A 553-10 Padavākyaratnākara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/10
Title: Padavākyaratnākara
Dimensions: 29 x 9.5 cm x 63 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/2163
Remarks:


Reel No. A 553-10

Inventory No. 42000

Title Padavākyaratnākara

Remarks

Author Gokulanātha

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on the syntax of Sanskrit belonging to the philosophical school of Navyanyāya

Manuscript Details

Script Newari

Material paper

State incomplete

Size 29.0 x 9.5 cm

Binding Hole

Folios 64

Lines per Folio 9

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/2163

Manuscript Features

The MS starts with the chapter called abhedānvayavivaraṇa and ends in the middle of the akārakatṛtīyāvivaraṇa. The following fols. are available: 1–61; 63. Two fols. have been numbered “59” and “60” each, that is, fol. 63 is really fol. 65. There are numerous corrections by a second hand.

On the back of fol. 1 the title of the text has been written twice, each by a different hand in modern Nagari characters: “Padavākyaratnākaro yam” and “Padavākyaratnākara”.

Excerpts

Beginning

oṁ namaḥ śrīgaṇesāya ||

anvayabuddhiviṣayāṇāṃ ʼnvayānāṃ (!) vibhāgaḥ prastūyate ||

abhedo bheda ity e[[va]]m anvayo dvividho ʼrthayoḥ |
ādyas tatrānvayo neṣṭo nipātārthena kutracit ||

padārthayor anvayo dvividho bhedo bhedaś ca prāyeṇa nipātārthena sārddhaṃ itarasaṃsarggatayā na bhāsate

yal lakṣmīr iva tena viśvam akhilaṃ mattīkaroty unmadā
yal lokottaraceṣṭitaiva ramaṇīvarggā[[t ta]]dutkṛṣyate ||
yan nopaplutam eti tena śithile⟪..⟫ty a[[ā]]khyāya⟪..⟫te tadgatir
yyaj jāgartti na vā saroruhamukhī tan nābhikarttuṃ kṣame

ityādau yad abhinnaṃ lakṣmīsādṛṣyaṃ taddhetukasyākhilaviśvamattīkaraṇasya śriyaḥ yad abhinno lokottaraceṣṭitāny atā[[dā]]mya(!)vyavacchedas taddhetukasya ramaṇīvargāvadhikasyotkarṣasyādhikaraṇaṃ saroruhamukhī yad abhinne nopaplutabhedena viśiṣṭagamanakartrī tatpravṛttinimittakaśithilākhyānakarmma tad gatiḥ |

(fol. 1v1–6)

End

yatra ca payaḥpadaena kṣīramātrasyopasthitiḥ samānaphalopadhāyikā payaḥpadajanitanīrasmṛti (!) tad yogyatājñānādivirahāt yatra ca pradhānā⟪ta⟫kriyāyām api na karmmānvayaḥ tatra tadaghaṭitā bhinneva (!) sāmagrīti dik || śeṣa(!)phala ekapadopāttayāv (!) abhedo vyaṃjanayā pratīyate vaiñjanika(!)bodhe bāvo (!) na vibodhī (!) śeṣa(!)mūlakābhe-

(fol. 63v7–9)

Microfilm Details

Reel No. A 553/10

Date of Filming 07-05-1973

Exposures 67

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 16-01-2007

Bibliography

  • Padavākyaratnākara by Gokulanātha Upādhyāya: With Gūḍhārthadīpika of Yadunāth Mishra. Sarasvati Bhavana Granthamala 88. Varanasi 1960.