A 553-14 Paribhāṣāpradīpārci(s)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/14
Title: Paribhāṣāpradīpārci[s]
Dimensions: 24.5 x 11 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/716
Remarks:


Reel No. A 553-14

Inventory No. 49749

Title Paribhāṣāpradīpārcis

Remarks

Author Udayaṅkara Nānāpāṭhaka (19th c.)

Subject Vyākaraṇa

Language Sanskrit

Text Features treatise on Pāṇinian paribhāṣās

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 24.5 x 11.0 cm

Binding Hole

Folios 50

Lines per Folio 14–15

Foliation figures in the bottom of the right-hand margin of the verso

Scribe Mitraśarman

Date of Copying ŚS 1721

Place of Deposit NAK

Accession No. 4/716

Manuscript Features

The following folios are missing: 17; 26–27; 34.

On fols. 33v and 34r, the text has been continued in the margins. There are a few correction in the margins, possibly by the scribe himself.

The dating of this MS depends on the interpretation of the word gandharva in the sense of “seven” or “eight”, thus giving either ŚS 1721 or ŚS 1821.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||    ||

amaṃdahṛdayānaṃdanidānaṃ śivayoś ciraṃ |
namaskuruta heravaṃ niṣpratyūhaphalāptaye || [[ || 1 || ]]
valūkīpustakakarāṃ puṇḍarīkāsanasthitāṃ ||
śāradāṃ nīrakuṃdendudhavalāṃ bhāvayetarāṃ || 2 ||
kṛtvā pāṇinisūtrāṇāṃ mitavṛtyarthartha(!)saṃgrahaṃ |
paribhāṣāpradīpārcis tatropāyo nirūpyate || 3 ||

tatra tāvat paribhāṣātvaṃ nāmaliṃgatve sati saṃdigdhārthanirṇāyakatvaṃ || dīdhīvevīṭām<ref>Cf. Pāṇ 1.1.6.</ref> ityāder na dhātulopa<ref>Cf. Pāṇ 1.1.4.</ref> ityādau niṣedhaḥ kim ikparibhāṣāyā uta guṇavṛddhyor iti saṃdigdhārthasya niyāmakatvāt paribhāṣātvaṃ syād ataḥ saty aṃtaṃ || saṃjñāsūtrāṇāṃ vidhipradeśīyasaṃjñābodhakapadarūpaliṃgavatve saty arthaniyāyakatve nātivyāpteḥ saṃdigdheti | tathā sati kvacid ereḥ (!) gho kir<ref>Cf. Pāṇ 3.3.92.</ref> ityādau viśeṣarūpeṇa lokaprasiddhārthāpratyāyakatvāt kvacit punaḥ sici vṛddhir<ref>Cf. Pāṇ 7.2.1.</ref> ityādāv asaṃdighārthakatvād adoṣaḥ |

(fol. 1v1–5)

End

vṛddhivāraṇānusāriṇas tvaṃ taraṃgaparibhāṣāyā anityatve idam evaikaṃ jñāpakam agī(!)kṛtyemā⟪..⟫m akṛ⟪..⟫tavyūhaparibhāṣāṃ nājānaṃtaryaparibhāṣāṃtaraṃgān api vidhīn bahiraṃgo lag bādhana (!) ity etāṃ ⟪..⟫ ca paribhāṣāṃ na karttavyāṃ manyaṃte tat sar(rva)ṃ agre vi(v)ecayiṣyāmaḥ ||    ||

paribhāṣāpradīpārciṣ puda(!)⟪ya⟫paṃkaradaśiti (!) |
dvitīyo vyāk⟪ā⟫ṛtādhyāyaḥ saṃgataḥ saṃgataḥ satāṃ || 1 ||
na tuṣyaṃti mitoktyaike pare mūḍhā bahūktiṣu |
karavāṇi tato vāṇīsakalāvarjane ṃjalim || 2 ||    ||

(fol. 53r6–9)

Sub-colophons

iti dvitīyo dhyāyaḥ || 2 ||    || (fol. 53r10)

Colophon

saṃmāptaś (!) cāyaṃ graṃthaḥ ||    ||

śaṃśāka(!)netragaṃdharvajaivātṛkamite śake
paribhāṣāpradī||pārcir likhitā mitraśarmaṇā || 1 ||

sāṃba ||    || sāṃba ||    || sāṃba ||    || sāṃba ||    || sāṃba ||    || sāṃba ||    || sāṃba ||

(fol. 53r10–11)

Microfilm Details

Reel No. A 553/14

Date of Filming 07-05-1973

Exposures 57

Used Copy Berlin

Type of Film negative

Remarks The following folios have been microfilmed twice: 10v–11r; 52v; 53v. Fol. 14v (exp. 20 top) is out of focus.

Catalogued by OH

Date 16-02-2007


<references/>