A 553-18 Paribhāṣābhāskara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/18
Title: Paribhāṣābhāskara
Dimensions: 26 x 10.1 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/328
Remarks:


Reel No. A 553-18

Inventory No. 49741

Title Paribhāṣābhāskara

Remarks

Author Haribhāskara, son of Āpāji, son of Haribhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition on the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar; abridgement of Śīradeva's Paribhāṣāvṛtti

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.1 cm

Binding Hole

Folios 50

Lines per Folio 10–11

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/328

Manuscript Features

There are lots of marginal annotations by the scribe himself. Some portions of the text – mainly the paribhāṣās proper – seem to have been rubricated or otherwise highlighted with colour. From fol. 42 onwards the original foliation has been corrected by a second hand.

Above the foliation in the left-hand margin, the abbreviation pa°bhā° for paribhāṣā-bhāṣkara has been written from fol. 2 onwards. Above the foliation in the right-hand margin, different case-forms of the word rāma have been written on each folio.

Excerpts

Beginning

śrīsāmbam avalaṃbe ||    ||

ākhaṇḍalādisuramaṇḍalamaṃḍanaṃ<ref>Marginal gloss: vasaṃtatilakaṃ.</ref> tam
uddaṇḍako kavir ahānaladaṇḍacaṇḍam ||
īḍe ham atra bahubodhitapadmakāṇḍam
mārttaṇḍam andhatamasam prati kāladaṇḍam || 1 ||
śrīgurūn pitarau natvāgnihotrī bhāskarābhidhaḥ ||
bhāskaraṃ paribhāṣāṇāṃ tanute bālabuddhaye || 2 ||
yuktāyuktābhijñaṃ vaṃdyaṃ bhūyo bhūyo vidvadvṛndam ||
nāman nāmaṃ yāce mando māndyaṃ ceda (!) śodhyaṃ samyak || 3 ||
mṛdvī mṛdvīkayā tulyā kharair iva khalair yadi ||
nādṛteyaṃ kṛtis tasmād asmākaṃ hānir asti kim || 4 ||

tatra tāvad bhāṣavyaktāyāṃ vācīty asmāt parito bhāṣyata iti vyutpatteḥ karmaṇi ghañutpattes tathā pratīteś ca paribhāṣāpadaṃ yaugikam | na caivaṃ sati kvāpi rūḍhyanaṃgīkāre dākṣāyaṇayajñena svargakāmo yajeteti vākyagatadākṣāyaṇapadasya yaugikatvena saṃjñātvābhāvāt pūrvapadāt saṃjñāyām aga<ref>Cf. Pāṇ 8.4.3.</ref> iti ṇatvānāpattir iti vācyam | saṃjñātvaṃ hi niyataprayogaśabdaniṣṭhopādhiviśeṣaḥ | sa copādhir dākṣāyaṇapade py astīty āhuḥ | athavā chāṃdasaṃ tatra ṇatvam | yathā nirmmaṃthya dākṣāyaṇādiśabdānāṃ yogarūḍhatāmate idaṃ yogarūḍham evāstu | evaṃ ca parito vyāpṛtāṃ bhāṣāṃ paribhāṣāṃ pracakṣata iti prācīnakārikāyāḥ paribhāṣā punar aika(!)deśasthā satī kṛtsnaṃ śāstram abhijvalayati | tad yathā | pradīpas suprajvalita ekadeśasthaḥ | kṛtsnaṃ veśmābhijvalayatīti bhāṣyasya cātraiva tātparyam unneyam |

(fol. 1v1–10)

End

ata evāniṣṭaprasaktau naiṣām abhyupagama iti jñāpakasiddhaṃ na sarvatreti paribhāṣāyā nyāyasiddhārthānuvādikātvam iti na paribhāṣāvaśād aniṣṭāpādanaṃ | sāṃpratam iti sakaleṣṭasiddhiḥ || ○ || ○ ||

paribhāṣākamalinīr yuktirugbhir vikāsayan ||
bhāskaraḥ paṇḍītālīnāṃ svāṃtaṃ sānaṃdayatv ayaṃ || 1 ||
tryaṃbakeśvarapurīkṛtavāsād agnihotrikulanīradhicandrāt |
puṇyapūrṇapuruṣottamabhaṭṭād udbabhūva sukṛtī haribhaṭṭaḥ ||
vedavākyanicayāvacayena prekṣito vidhir iveha budhaughaiḥ |
lokagītavimalāyatakīrttiḥ so pi sajjanamaṇir jjayati sma || 3 ||
tasmād udbhūtakīrtteḥ kṛtasukṛtabharān maṃtrataṃtrasvataṃtraḥ
sādhūnām agragaṇyo gadadalanavidhau mānavānāṃ śaraṇyaḥ ||
kāśīkṣetrādhivāsī hṛtakaṭhinatarārātiṣaḍvargadaṃbhaḥ
śrīmān āpājibhaṭṭaḥ surayajanarataḥ śuddhadhīr āvirāsīt || 4 ||
tanaya iha tadīyo cīkarad bhāskarākhyaḥ
[[phaṇipatimaṇi]]<ref>Filled in by another hand.</ref>⟪..⟫tīnām āśayaṃ bhāvayitvā ||
paramataparibhāṣābhāskaraṃ cārpi yat tat
suratararavipāde saccidānandarūpe || 5 ||
atrābhyāso manīṣā vā s⟪t⟫ukṛtaṃ vā n⟪i⟫a kiṃcana ||
manye gurukṛpākalpalatikaivādikāraṇaṃ || ○ || ○ ||

(fol. 50v1–9)

Colophon

iti śrīmatkāśyapānvayasambhavāgnihotrikulatilakāyamānaharibhaṭṭasūnuśrī-madāpājibhaṭṭasūnubhāskaraviracitaḥ paribhāṣābhāskaraḥ samāptim ārat || ślokasaṃkhyā ⟪..⟫ 114

(fol. 50v9–11)

Microfilm Details

Reel No. A 553/18

Date of Filming 07-05-1973

Exposures 53

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 21-02-2007

Bibliography

  • Paribhāṣāsaṁgraha (a collection of original works on Vyākaraṇa Paribhāṣās). Ed. critically with an introduction and an index of Paribhāṣās by K. V. Abhyankar. Poona: Bhandarkar Oriental Research Institute, 1967.

<references/>