A 553-19 Paribhāṣābhāskara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/19
Title: Paribhāṣābhāskara
Dimensions: 26.5 x 10 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4320
Remarks:


Reel No. A 553-19

Inventory No. 49740

Title Paribhāṣābhāskara

Remarks

Author Haribhāskara, son of Āpāji, son of Haribhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition on the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar; abridgement of Śīradeva's Paribhāṣāvṛtti

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 10.0 cm

Binding Hole

Folios 76

Lines per Folio 7

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4320

Manuscript Features

Above the foliation in the left-hand margin, the abbreviation pa° bhā° for paribhāṣā-bhāṣkara has been written on each folio. Above the foliation in the right-hand margin, the word guruḥ has been written on each folio (except on fol. 76r, where rāmaḥ appears).

There is an additional fol. appended to this MS (exp. 79–80), which constitutes the last folio (numbered “17”) of a Paribhāṣāvṛtti of Nageśabhaṭṭa (for a complete MS of this text cf. A 554/8). It reads as follows:

sāmarthyanyāyasiddhā ceyam || 134 || etāsāṃ vistareṇa nirūpaṇaṃ tv asmankaca(!)<ref>I.e. asmatkṛta°.</ref>śabdenduśekhare draṣṭavyam || iti kālopanāka(!)nāgeśabhaṭṭakṛtā paribhāṣāvṛttiḥ samāptim agamat || śrīrāmāya namaḥ ||

Excerpts

Beginning

śrīgaṇeśam vande

ākhaṇḍalādisuramaṇḍalamaṃḍanaṃ tam
uddaṇḍako kavir ahānaladaṇḍacaṇḍam ||
īḍe ham atra bahubodhitapadmakāṃḍam
mārttaṇḍam andhatamasaṃ prati kāladaṇḍa (!) 1
śrīgurūn pitarau natvāgnihotrī bhāskarābhidhaḥ
bhāskaraṃ paribhāṣāṇāṃ tanute bālabuddhaye 2
yuktāyuktābhijñaṃ vaṃdyaṃ bhūyo bhūyo vidvadvṛṃdam
nāmaṃ nāmaṃ yāce maṃdo mādyaṃ (!) cedaṃ śodhyaṃ samyak 3
mṛdvī mṛdvīkayā tulyā khalair (!) iva khalair yadi
nādṛteyaṃ kṛtis tasmād asmākaṃ hānir asti kiṃ 4

tatra tāvad bhāṣavyaktāyāṃ vācīty asmāt parito bhāṣyata iti vyutpatteḥ karmaṇi ghañutpattes tathā pratīteś ca paribhāṣāpadaṃ yaugikaṃ na caiva (!) saṃjñādiṣv atiprasaṃgaḥ nirmaṃthyeneṣṭakāḥ pacaṃtīty atra pākādau nirmaṃthyapadasyeva tatra paribhāṣāpadasya prācīnaprayogābhāvāt na caivaṃ sati kvāpi rūḍhyanaṃgīkāre dākṣāyaṇayajñena (fol. 2r1) svargakāmo pajeteti (!) vākyagatadākṣāyaṇapadasya yaugikatvena saṃjñātvābhāvāt pūrvapadāt saṃjñāyām aga<ref>Cf. Pāṇ 8.4.3.</ref> iti ṇatvānāpattir iti vācyaṃ saṃjñātvaṃ hi niyataprayogaśabdaniṣṭhopādhiviśeṣaḥ sa copādhir dākṣāyaṇapade py astīty āhuḥ athavā chāṃdasaṃ tatra ṇatvam yad vā nirmaṃthya dākṣāyaṇādiśabdānāṃ yogarūḍhatāmate idaṃ yogarūḍham evāstu evaṃ ca parito vyāpṛtāṃ bhāṣāṃ paribhāṣāṃ pracakṣata iti prācīnakārikāyāḥ paribhāṣā punar ekadeśasthā satī kṛtsnaṃ śāstram abhijvalayati tad yathā pradīpas suprajvalita ekadeśasthaḥ kṛtsnaṃ veśmābhijvalayatīti bhāṣyasya cātraiva tātparyam unneyam

(fol. 1v1–2r6)

End

ā (!) evāniṣṭaprasaktau naiṣām abhyupagama iti jñāpakasiddhaṃ na sarvatreti paribhāṣāyā nyāyasiddhārthānuvādikātvam iti na paribhāṣāvaśād aniṣṭāpādanaṃ sāṃpratam iti sakaleṣṭasiddhiḥ

paribhāṣākamalinīr yuktirugbhir vikā(r)ayan
bhāskaraḥ paṃḍītālīnāṃ svāṃtaṃ sānaṃdayatv ayaṃ 1
tryaṃbakeśvarapurīkṛtavāsād agnihotrikulanīradhicaṃdrāt |
puṇyapūrṇapuruṣottamabhaṭṭād udbabhūva sukṛtī haribhaṭṭaḥ 2
vedavākyanicayāvacayena prekṣito vidhir iveha budhaughaiḥ |
lokagītavimalabhyata(!)kīrttiḥ so pi (fol. 76r1) sajjanamaṇir jayati sma 3
tasmād udbhūtakīrtteḥ kṛtasukṛtabharān maṃtrataṃtrasvataṃtraḥ
sādhūnām agramaṇyo (!) gadadalanavidhau mānavānāṃ śaraṇyaḥ
kāśīkṣetrādhivāsī hṛtakaṭhinatarārātitaddharga(!)daṃbhaḥ
śrīmān āyāji(!)bhaṭṭaḥ surapa(!)janarataḥ śuddhadhīr āvirāsīt 4
tanaya iha tadīyo cīkarad bhāskarākhyaḥ
phaṇipatibhaṇitonām (!) āśayaṃ bhāvayitvā
paramataparibhāṣābhāskaraṃ cārpiyata (!)
suravararavipāde saccidānaṃdarūpe 5
atrābhyāso manīṣā vā sukṛtaṃ vā na kiṃcana
manye gurukṛpākalpalatikaivādikāraṇaṃ 6

(fol. 75v3–76r5)

Colophon

iti śrīmatkāśyapānvayasaṃbhavāgnihotrikulatilakāyamānaharibhaṭṭasūnuśrī-madāyāji(!)bhaṭṭasūnubhāskaraviracitaḥ paribhāṣābhāskaraḥ samāptim agāt

śubham astu

(fol. 76r5–6)

Microfilm Details

Reel No. A 553/19

Date of Filming 07-05-1973

Exposures 81

Used Copy Berlin

Type of Film negative

Remarks fols. 68v–69r have been microfilmed twice

Catalogued by OH

Date 21-02-2007

Bibliography

  • Paribhāṣāsaṁgraha (a collection of original works on Vyākaraṇa Paribhāṣās). Ed. critically with an introduction and an index of Paribhāṣās by K. V. Abhyankar. Poona: Bhandarkar Oriental Research Institute, 1967.

<references/>