A 553-1 Kāśikā(vṛtti)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/1
Title: Kāśikā[vṛtti]
Dimensions: 23.5 x 9.5 cm x 73 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1347
Remarks:


Reel No. A 553-1

Inventory No. 30778

Title Kāśikāvṛtti

Remarks

Author Vāmana und Jayāditya

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Pāṇini's Aṣṭādhyāyī

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 23.5 x 9.5 cm

Binding Hole

Folios 73

Lines per Folio 5

Foliation figures in the top of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1347

Manuscript Features

This MS originally comprised (at least) the first, second and third pāda of the first adhyāya. Each pāda begins with an invocation (śrīgaṇeśāya namaḥ) and has a foliation of its own. The extant parts are: fols. 1–10 (1.3.1–20); fols. 1–40 (1.2.1.–68); fols. 17–31 (1.1.12.–36) as well as eight more folios belonging to the first pāda. The last section, which contains parts of the first pāda, has come between fol. 15 (exp. 27 top) and 16 (exp. 50 bottom) of the second section (second pāda).

In the top of the left-hand margin of most versos the abbreviation kāśi (for Kāśikāvṛtti) has been written. In the bottom of the right-hand margin of the verso, above the foliation, the word nāthaḥ has been written on most folios.

Most folios are damaged at the upper margin. Thus, about a third of the first line of the verso (as well of the last line of the recto) is damaged.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

bhūvādayo dhātava (!) || 1 || 3 || 1 || bhū ity evamādaya (!) śabdāḥ kriyāvacanā dhātusaṃjñā bhavanti || bhū || bhavati || edha || edhati || spardhaḥ (!) || spardhate || dhātuśabdaḥ pūrvācāryāṇāṃ saṃjñā || tena kriyāvacanānāṃ saṃjñāṃ kṛtavantaḥ || tad ihāpi pūrvācāryasaṃjñāśrayaṇāt || kriyāvācinām iva bhūvādīnāṃ dhātusaṃjā vidhīyate ||

bhūvādīnāṃ vakāro yaṃ maṃgalārthaḥ prayujya(fol. 2r1)te ||
bhuvo vārthaṃ vadantīti bhvarthā bhūvāda[[yaḥ]] smṛtāḥ || 1 ||

dhātupradeśāḥ || dhātor ity evamādayaḥ ||
upadeśe ja[[nu]]nāsika it || 1 || 3 || 2 || upadiśyaṃte (!) ʼnenety upedeśaḥ (!) || śāstravākyāni sūtrapāṭhaḥ || khilapāṭhaś ca [[ta]]tra yo janunāsikaḥ sa itsaṃjño bhavati || edha || spardhaḥ (!) || pra(ti)jñānunāsikyāḥ pāṇinīyāḥ || upadeśa iti kim || abhraāṁ apaḥ || aj iti kim || āto maninkvanibvanipaś ceti nakāra.. mā bhūt || anunāsika iti kim || sarvasyāco mā bhūt || itpradeśāḥ || āditaś cety evamādayaḥ ||

(exp. 3 = fol. 1v1–2v3)

End

+⁅mān striyā⁆ || 1 || 2 || 67 || [[ta]]llakṣaṇaś ced eva viśeṣa iti varttate || vṛddho yūneti nivṛttam | striyā sahavacane pumān śiṣyate || strī nivarttate || strīpuṃsalakṣaṇaś ced eva viśeṣo bhavati || brā[[hma]]ṇaś ca brāhmaṇī ca brāhmaṇau || kukkuṭaś ca kukkuṭī ca kukkuṭau || tallakṣaṇaś ced eva viśeṣa ity eva || kukkuṭaś ca mayurī (!) ca kukkuṭamayuryyau (!) || evakā(fol. 40r1)raḥ kimarthaḥ || iṃdraś ca iṃdrāṇī ca indrendrāṇyau || puṃyogād ākhyāyām iti aparo viśeṣaḥ || pumān iti kim || prāg ca prācī ca prākprācyau prāg ity avyayam avyayaliṅgaṃ ||
bh(r)ātṛputrau svasṛduhitṛbhyām || 1 || 2 || 68 || ⟪talla⟫ yathāsaṃkhyaṃ bhrātṛputraśabdo (!) viśeṣyete (!) sahavacane ⁅sva⁆+++++ ca svasrā sahavacane bhrātṛśabda (!) siṣyate (!) || bhrātā ⁅ca⁆ ++ + +++ || ⁅du⁆hi-

(exp. 74 = fol. 39v1–40r5)

Microfilm Details

Reel No. A 553/1

Date of Filming 25-04-1973

Exposures 76

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 05-12-2006

Bibliography