A 553-22 Pratyayalakṣaṇasūtravicāra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/22
Title: Pratyayalakṣaṇasūtravicāra
Dimensions: 24.9 x 11.3 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/4041
Remarks:


Reel No. A 553-22

Inventory No. 55349

Title Pratyayalakṣaṇasūtravicāra

Remarks some MSS have the fuller title Pratyayalope pratyayalakṣaṇam iti sūtravicāra (cf. NCC XII p. 284)

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features an exposition of Pāṇ 1.1.62 (pratyayalope pratyayalakṣaṇam)

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.9 x 11.3 cm

Binding Hole

Folios 43

Lines per Folio 9

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4041

Manuscript Features

There are some corrections by a second hand. Below the foliation in the right-hand margin the word rāmaḥ is written on each folio.

On the back of fol. 1 the title of the text is written in modern Devanagari characters.

Excerpts

Beginning

śrīgaṇeṣāya namaḥ

nanv atra nalopo tiṅa ity evāstu padasyedhikārāḥ (!) tathāca[[āya]]m arthaḥ tiṅaṃtabhinnaṃ yat padaṃ tasya nalopaḥ asmi (!) nyāse ʼhann ity atra doṣābhāvāt arthavat sūtre ʼdhātugrahaṇaṃ na kartavyam iti mahal lāghavam na ca tiṅaṃtasāhacaryāt tadbhinnaṃ dhātuprātipadikatrayāṃtam eva grāhyam mathā (!) ca daṃḍimān ityādau na lopo nasyād i[[ti]] vācyam pra[[sa]]jyapratiṣedhāśrayaṇāt kiṃ ca bhāṣyaprāmāṇyāc ca tathā hi ṭāṅasīti<ref>Cf. Pāṇ 7.1.12.</ref> sūtre inātau (!) pratyākhyāyanāde⟪kā⟫[[śa]]m adādeśaṃ vidhāya nādeśe pare etvaṃ yogavibhāgena sādhinaṃ (!) tataḥ āpaḥ saṃbuddhau āpa ekāra (!) syāt saṃbuddhau || āṅi osi ca etad agne ʼnenety atra etvam | hali lopam āśaṃkya anādeśasya nakāre pari viśiṣyavidhānaṃ kṛtaṃ tathā hi nakāre āpi ca pare ʼn syād iti sūtrārthaḥ sūtre ʼn iti nā (!) tasya napuṃsakanirdeśaḥ prakṛtanyāse pūrvoktasāhacaryāśrayaṇe an āpy aka<ref>Cf. Pāṇ 7.2.112.</ref> iti nirdeśāsaṃ(fol. 2r1)gatiḥ spaṣṭaiva (fol. 1v1-2r1)

End

ayaṃ tu parasmaipadinaḥ sūtre grahaṇa (!) tadā kvīb ity anenāryaśīr ityādi siddhaṃ im vidhau ca nābhyastasyācī(fol. 43r1)ty<ref>Cf. Pāṇ 7.3.87.</ref> ato nety anuvartate tena imāgame syānalvidhitvāt sthānivadbhāvena siddhiḥ na tarhi idānīm ayaṃ yogo ca vaktavya (!) dhaniyamāthaḥ (!) pratyayalope yadiḥ (!) sthānivadbhāvena siddhiḥ syāt pratyayalakṣaṇam eva na pratyayasādhāraṇa (!) tena śobhanādaṣaho sya sudaṣat prāptād vrātpraṇa ity atra sor manasī<ref>Cf. Pāṇ 6.2.117.</ref> ity anenāsatāsthotara(!)padasyāder uddāta(!)tvaṃ bhavati an an (!) asmin grahaṇā○yaṃtīty uttarapadādy udāttatvaṃ pratyayāpratyasādhāraṇām iti nātidiśyate ity alam atiprapaṃcena || (fol. 42v8-43r5)

Colophon

śrī || iti pratyayalakṣaṇasūtravicāraḥ || śrīrāmacandrāyanam || ḥ śrī ||    || śrī || (fol. 43v5-6)

Microfilm Details

Reel No. A 553/22

Date of Filming 07-05-1973

Exposures 45

Used Copy Berlin

Type of Film negative

Remarks the following folios are out of focus: 20v-21r; 34v-35r; 38v-39r

Catalogued by OH

Date 23-02-2007


<references/>