A 553-3 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/3
Title: Kāśikāvṛtti
Dimensions: 27.5 x 12.4 cm x 75 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3852
Remarks:


Reel No. A 553-3

Inventory No. 30779

Title Kāśikāvṛtti

Remarks

Author Vāmana und Jayāditya

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Pāṇini's Aṣṭādhyāyī

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.4 cm

Binding Hole

Folios 75

Lines per Folio 12

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3852

Manuscript Features

The first seven folios of this MS contain the beginning of the fifth adhyāya (5.1.1.–5.1.41). These folios are marked with the letter pa (i.e. “5”) in the top of the left-hand margin of the verso. The following 75 folios (1–25; 30–72) are likewise marked with a figure “3”, once containing the complete third adhyāya (3.1.1.–3.4.117).

On the back of fol. 1 the title “kāśikākaumudi” (!) has been inscribed by a modern hand.

In the bottom of the right-hand margin of each verso, above the foliation, the word rāma has been written.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

pratyayaḥ<ref>Pāṇ 3.1.1.</ref> | adhik⟪o⟫āro yaṃ pratyayaśabdaḥ saṃjñātvenādhikriyate | ā paṃcamādhyāyaparisamāpter yadita (!) ūrddhvam anukramiṣyāmaḥ pratyayasaṃjñās te veditavyāḥ | prakṛtyupapadopādhivikārā⁅gama⁆n (!) vārjayitvā | vakṣyati | tavyattavyānīyaraḥ | karttavyaṃ | karaṇīyaṃ | taittirīyaṃ | pratyayapradeśāḥ pratyayalope pratyayalakṣaṇam ity evamādayaḥ 1 |

paraś ca<ref>Pāṇ 3.1.2.</ref> || ayam apy adhikā (!) yoge yoge upatiṣṭhate | paribhāṣā vā | paraś ca sa bhavati dhātor vā prātipadikād vā yaḥ pratyayasaṃjñaḥ | karttavyaṃ | taittirīyaṃ || cakāraḥ punar asyaiva samuccayārthaḥ | tenauṇādikeṣu paratvaṃ na vikalpate (!) 2 |

(exp. 9 bottom = fol. 1r1–5)

End

putrā (!) cha ca<ref>Vgl. Pāṇ 5.1.40: putrāc cha ca.</ref> | putraśabdāt chapratyayo bhavati | cakārād yac ca | tasya nimittaṃ saṃyo(!)tpātāv ity etasmin viṣaye | .. iti nitye yati prāpte vacanaṃ | putrasya nimittaṃ saṃyoga utpāto vā putrīyaḥ | putryaṃ |

sarvabhūmipṛthivībhyām aṇañau<ref>Pāṇ 5.1.41.</ref> | sarvabhūmipṛthivīśabdāc ca yathāsaṃkhyam aṇañau pratyayau bhavataḥ | tasya nimittaṃ saṃyogotpāt⟪o⟫āv ity etasmin viṣaye | ṭhako pavādaḥ | sa[[rva]]bhūmer nimittaṃ saṃyoga utpāto vā sārvabhaumaḥ | pārthivaḥ sarvabhūmer anuśatikādipāṭhād u-

(exp. 9 top = fol. 7v8–12)

Microfilm Details

Reel No. A 553/3

Date of Filming 25-04-1973

Exposures 79

Used Copy Berlin

Type of Film negative

Remarks fols. 10v–11r have been microfilmed twice

Catalogued by OH

Date 11-12-2006


<references/>