A 553-4 Nandikeśvarakāśikātattvavimarśinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 553/4
Title: Nandikeśvarakāśikātattvavimarśinī
Dimensions: 24 x 9 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/6279
Remarks:


Reel No. A 553-4

Inventory No. 30782

Title Nandikeśvarakāśikātattvavimarśinī

Remarks called Ādinandikeśvarakṛtasūtravimarśinī and kāśikāyāḥ ṭīkā in the colophon

Author Upamanyu

Subject Vyākaraṇa

Language Sanskrit

Text Features Commentary on Nandikeśvara's Ādisūtrakārikā (also called Ādisūtrakāśikā, Nandikeśvarakārikā, or Nandikeśvarakāśikā), a mystical interpretation of the 14 Śivasūtras or Pratyāhārasūtras of Pāṇini's grammar according to the philosophical tenets of the Śaivādvaita. In the NCC, this text is said to contain 27 ślokas. This MS has three introductory verses and 15 verses explaining the Śivasūtras.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.0 cm

Binding Hole

Folios 5

Lines per Folio 6–10

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Scribe Śivadatta

Place of Deposit NAK

Accession No. 5/6279

Manuscript Features

In the top of the left-hand margin of each verso the abbreviation °kā °kā ° has been written. Likewise, in the bottom of the right-hand margin of each verso, above the foliation, the word rāmaḥ has been written.

Where the scribe has by chance interchanged two akṣaras, he corrects the mistake by writing the figures “2” and “1” above the respective syllables, to indicate the correct order of their sequence.

On the back of fol. 5 the misleading title “kāśikā vṛtti vyākaraṇam” has been inscribed by a modern hand.

Excerpts

Beginning

śrīdugdhavināyakāya namaḥ ||    ||

namaḥ śivāya devāya sarvajñaparamātmane ||
yasyonmeṣanimeṣābhyāṃ vyaktāvyaktam idaṃ jagat || 1 ||
śrīguruṃ śrīkumāraṃ ca śaivatatvaviśāradaṃ ||
praṇamya naṃdikeśādiśivabhaktān muhur muhuḥ || 2 ||
kārikām ādisūtrasya naṃdikeśakṛtāṃ śubhām ||
lokopakāriṇīṃ divyāṃ vyākaromi yathāmati || 3 ||

iha sakalalokanāyakaḥ paramaśivaḥ sanakasanaṃdanasanatkumārapatajjali(!)-vyāghrapāda(śi)ṣṭādīn uddharttukāmo ḍhakkāni[[nā]]davyājena caturdda⟪r⟫śasūtratatvam upadideśa | tad anu te munīn varyā(ṃ)ś cirakālam āśritānām asmākaṃ catu-

nṛttāvasāne ⁅n⁆aṭarājarājo nanāda ḍhakkāṃ navapaṃcavāram ||
uddharttukāmaḥ sanakādisiddhān etadvimarśe śivasūtrajālam || 1 ||

-rdaśasūtrātmakaṃ tatvam upadidikṣuḥ | asya sūtrajālasya tatvārthaṃ naṃdikeśo jānātīti taṃ praṇamya pṛṣṭavaṃtas teṣāṃ caturdaśakārikārūpeṇa tatvaṃ sūtrāṇām upadeṣṭum ichaṃti kṣmācakṣat || nṛttāvasāna iti || aham iti śeṣaḥ || naṭarājarāja ity anena maṃgalādīni darśitāni | naṭarājarāja iti viśvavilāsavaicityacamatkārapravīṇatvāt svātmatatvaṃ vāgā[[dya]]gocaram iti jñāpanārthaṃ ḍhakkāninādavyājena sanakādīn uddharttukāmaḥ | naca(!)paṃcavāraṃ caturdaśavāraṃ svāṃtargatam ātmatatva (!) prakaṭayituṃ ḍhakkāninādaṃ tadudbhūtavarṇṇātmakaṃ | jāla(fol. 2r1)m atirahasyam etat śivasūtrajālaṃ vimar⟪ṣe⟫[[śe]] sphuṭīkaromīty arthaḥ | tatrādyena sūtreṇa savarṇavaṇānāṃ (!) samastabhuvanānāṃ ca samudbhavaṃ svātmatatvam upadiṣṭam || 1 ||

(fol. 1v1–2r1)

End

tato vasthātrayaṃ nirūpayati | satvaṃ rajas tama iti | purā sṛṣṭeḥ prāk śaṣasavarṇasaṃbhūtasatvarajastamoguṇān āśritya | paramaśivaḥ sarvabhūteṣu krīḍatīty arthaḥ śakārād raja utpanna (!) ṣakārāt tāmasodbhavaḥ | sakārāt satvasaṃbhūtir iti triguṇabhavaḥ | sarvatatvaja-

satvaṃ rajas tama iti guṇānāṃ tritayaṃ pura[[ḥ]] ||
samāśritya mahādevaḥ śaṣasan krīḍati prabhuḥ || 14 ||
tatvātītaḥ paraḥ sākṣī sarvānugrahavigrahaḥ |
aham ātmā paro hal syād iti chabhuḥs (!) tirodadhe || 15 ||

iti śrīmatsarvalokopakārinaṃdikeśaracitā kāśikā samāptrā ||    || śubham ||

-nakaḥ tatvātītajñā⟪nāpa⟫[[panā]]rtha (!) sūtram etac cakāra iti | 14 | sarvānugrahavigrahaḥ sākṣī tatvātītaḥ | hal syād iti ḍhakkāninādavyājena sarveṣāṃ munijanānāṃ tatvam upadiśaṃs tiro⟪dheda⟫[[dadhe]] ity arthaḥ || 15 ||    ||    ||

(fol. 5r2–8)

Colophon

ity ādinaṃdikeśvarakṛtasūrtra(!)vimarśinī(y)aṃ samāptā ||    || kāśikāyāḥ ṭīkā samāptāḥ || śubham ||    || śivadattena likhitaṃ svārthaṃ || śubham astu ||

(fol. 5r8–9)

Microfilm Details

Reel No. A 553/4

Date of Filming 25-04-1973

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 12-12-2006

Bibliography