A 554-10(1) Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/10
Title: Paribhāṣenduśekhara
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3785
Remarks:


Reel No. A 554-10(1)

Inventory No. 49782

Title Tripathagā

Remarks its fuller title is Tripathagā Paribhāṣenduśekharaṭīkā

Author Rāghavendra Ācārya, son of Veṅkaṭācārya; died about 1855

Subject Vyākaraṇa

Language Sanskrit

Text Features (Sub?-)commentary on Nāgojī Bhaṭṭa’s Pāribhāṣenduśekhara.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.0 cm

Binding Hole

Folios 7

Lines per Folio 11

Foliation figures in the top of the left-hand margin and the bottom of the right-hand of the verso

Place of Deposit NAK

Accession No. 5/3785

Manuscript Features

The available folios are 1–2 and 4–8. In the top of the left-hand margin of the verso the abriviation of the text’s title is given as tri° gā°. In the bottom of the right-hand margin of the verso the word heraṃbu (probably for Heramba, i.e. Gaṇeśa ) is written above the foliation of each folio.

The scribe uses two vertical strokes on top of an akṣara to cancel this akṣara. No daṇḍas or any other signs of punctuation are used.

On the recto of fol. 1, the titles tripathagā, as well as (in another hand) paribhāṣenduśekharaṭīkā are written in modern Nagari characters.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

purāṃtaka surādhipa (!) pramukhasevitaṃ daivataṃ
purātanagirā stutaṃ kamalapāsamāliṃgitaṃ
carācaravidhāyitatpraṇipatīpatīm pāda(rādu)raḥ
[⌣−]saradharādharapravaranīladhārādharaṃ 1
śrīveṃkaṭeśaṃ pitaraṃ sarvataṃtraviśāradaṃ
sāvitrīṃ mātaraṃ naumi gurūn vidyāpradāṃs tathā 2
vitanyate tripathagā viṣṇupādābjasaṃginīṃ (!)
sā⟪ra⟫garasya priyā ceṃduśekharāṃm (!) avihāriṇī 3

prārīpsitagraṃthasamāptipracayādipratibaṃdhakaduritopaśamāpakṛtaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti na(tve)ti nāgeśa<ref>Cf. Nāgeśa’s introductory verse of his Paribhāṣenduśekhara.</ref> iti nanu ātmanāmeti niṣedhād ayuktam idam i⁅ti⁆ ced atra kecit ātmanāmeti niṣedho vyāvahārikanāmamātraviṣayaḥ idaṃ tu yaugikaṃ nāma ata eva bhagavān pataṃjatir (!) api mor nadī(y)a āheti tatra ta (!) yaugikaṃ nāma jagrāheti tatra nāmāṃtareṇāvyavahārāt vyavahāre py eta(!)nāmna eva prasiddheś ca abhivādanādau vyāvahārikanāmakīrtanaṃ na doṣāyeti tatvaṃ kūpakhānakanyāyena samādhānaṃ kecid āhuḥ sudhīr<ref>Ibid.</ref> iti idaṃ svasya graṃthakaraṇa (anta)yāyāviṣkāraṇāya sukhamanā yāsaḥ

(fol. 1v1–11)

End

tatra ca varṇagrahaṇe eṣa eva yadāgamanyāyo bhāṣyābhipreta iti dik asyāṃ jñāpakam āha ata eveti ayam artha iti sa ca bahuvrīhiṇā ārddhadhātukasyety asya sthānaṣaṣṭhyaṃtatāśrayaṇaparamādyantāv iti sūtrasthabhāṣyaṃ tv ekadeśyuktir iti bhāvaḥ na tyāga iti āvṛtyāhur ityādau dvividho pi sthānyādeśabhāvo vivakṣita iti bhāvaḥ 11 ṣaṣṭhyaṃtam iti antaśabdaḥ samīpavartī prakṛtavacanaḥ sūtre ṣaṣṭhīśabdas tatprakṛtau lākṣaṇikaḥ nirdiśyamāna iti cādhyāhāra iti bhāvaḥ pra(tya ā)raṇaśabdabhedāt (bhedyastha)sya ninirdiśyamānatvam ata āha sajātīyam iti avayavarūpam iti nanu tador ityādau tyadādīnām ityāder na sthānaṣaṣṭhītvam iti kathaṃ tatraitat pravṛttir iti ced atra navyāḥ tador iti sthānaṣaṣṭhībalenopasthāpitaiṣā-tra phalābhāvātadviśeṣaṇe viśrāmyati pare tu sarvādisūtrasthabhāṣyato yogyetarāni te sārthe padānāṃ śaktilābhena svaṃ rūpam iti śāstrātiriktaśaktigrāhakaśāstrān anusaṃdhānakālīnopasthiti

(fol. 8v5–12)

Microfilm Details

Reel No. A 554/10

Date of Filming 07-05-1973

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks This microfilm contains two MSS, i.e. A 554/10a (exps. 1–9 top) and A 554/10b (exps. 9 bottom–26 )

Catalogued by OH

Date 24-07-2006


<references/>