A 554-10(2) Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/10
Title: Paribhāṣenduśekhara
Dimensions: 27.5 x 12 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3785
Remarks:


Reel No. A 554-10(2)

Inventory No. 49782

Title Paribhāṣenduśekharaṭīkā?

Remarks According to the fourth of the introductory stanzas, this text might by styled Paribhāṣavivṛtivyākhyā

Author son of Bhavadeva and Sītā

Subject Vyākaraṇa

Language Sanskrit

Text Features (Sub?-)commentary on Nāgojī Bhaṭṭa’s Pāribhāṣenduśekhara.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 12.0 cm

Binding Hole

Folios 14

Lines per Folio 10

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3785

Manuscript Features

The available folios are 1–14. In the top of the left-hand margin of the verso the abriviation of the text’s title is given as pa° śe° ṭī°.

The scribe uses two vertical strokes on top of an akṣara to cancel this akṣara. No daṇḍas or any other signs of punctuation are used.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

vande ham paramātmānaṃ sarvajñaṃ raghunandanam |
yatkṛpāvaśato yānti siddhimanta (!) maharṣayaḥ 1
sarasvatīñ ca tān naumi vāg⟪i⟫adhiṣṭhātṛdevatām
de(va) tvaṃ pratipadyante yadanugrahato janāḥ 2
natvā tātaṃ gurun devam bhavadevābhidhaṃ vibhum
yadyaśobhir dhavalitāḥ kakubhojananīm parām 3
sītām pativratān devīṃ bhāradvā⟪..⟫jakulodbhavāṃ
vivṛteḥ paribhāṣāṇāṃ vyākhyāṃ kurve yathāmati | 4

cikīrṣitasya granthasya samāptipraca[[ā]]rādipratibandhakaduritopaśamāya kṛtam maṃgalaṃ śiṣyaśikṣāyai nibadhnāti natvā sāṃbam<ref>Cf. Nāgeśa’s introductory verse of his Paribhāṣenduśekhara.</ref> iti nateḥ s(v)āvadhikotkarṣaprakārakajñānānukūlavyāpārarūpatayotkarṣasya sarvajagatkarttṛkatvādirūpasya māpā śavalita eva sambhava ity abhiprāyeṇa sāmbam iti viśeṣeṇopādānam nāgeśa<ref>Ibid.</ref> iti nanv ātmanāmetyādinā svasya nāmno grahaṇan niṣiddham iti katham etan nirddeśam iti vācyam tasya niṣedhasya pittṛsaṅketitanāmaparatvād asya ca nirddeśasya gonarddīyas(v)āheti bhāṣyakāroktirū(ḍha) iva yaugikaśabdaghaṭitatvāt ete nāsya granthasya bhāṣyasiddhāntānusāritvan dhvanyati kuruta<ref>Ibid.</ref> iti na ca bālānāṃ sukhabodhāyety<ref>Ibid.</ref> uktyā kriyāphalasya paragāmitvasu(nva)nād ātmane upādānupapattir iti vācyam svasya yaśaḥprāptirūpasya bālasamavetasukhabodhāttma(!)satkarmma-prayojyādṛṣṭasya ca phalasya karttṛgāmitvasambhavāt bālāś ca bhāṣyākaragranthāt paribhāṣārthasya jhaṭiti grahaṇe ʼsamarthāḥ paribhāṣenduśe[[kha]]ram<ref>Ibid.</ref> iti pa⟪..⟫riṣai(!)vendur arthaprakāśakatvāt sā śekhare yasyeti granthapakṣe yad vā śekharaśabdasya bhūṣaṇavācakasya paribhā(fol. 2r1)ṣenduśabdena paribhāṣendur eva śe[[kha]]ro yasyeti bahuvrīhiḥ śivapakṣe tu paribhāṣevenduḥ śekharo yasyety arthaḥ

(fol. 1r1–1v1)

End

paribhāṣāpadantanamadhyapatita iti paribhāṣā paramata eva sā ka(ccha)syāpi kādeśasya siddhir iti kecit spaṣṭārtham iti sata ity upādāne nañsakarasyaiva nirddiśyamānatayā ṅitvābhāve pīṣṭasiddheḥ yat tu (yu)ktaupadārthe guṇānāñ ca bhedakatve guṇāntarayuktānām anirddiṣyamānatvenaitayor ṅitvaṃ saprayojanam iti tad rabhasā tu guṇāntarayuktatve pi sūtroddhāritaśabdasajātīyatvāt supada ity antapādaśabda ivaiṣā kaktuṃ (!) śakyā na hi vyaktibhedamātreṇa sā jātyahāniḥ sambhavaty anyathā kvāpi sā jātyan na syād ity āśayena spaṣṭārthatvakathanāt eteneti vakṣyamāṇadoṣeṇety arthaḥ idaṃ ṅitvaṃm (!) rīṅriṅor<ref>Cf. Pāṇ 7.4.27–28.</ref> ṅitvaṃ nirddiṣyamānaparibhāṣāyā apravṛttau tv anekāl lādīṅ ādiḥ samudāyādeśaḥ syād iti ṅitvaṃ saphalam ity āśayaḥ tan doṣam evāha hayavaraḍ<ref>Cf. Śivasūtra no. 5.</ref> iti upadeśe yasmin pratyāhāre upadeśe prayojanan tatra upadeśa ity aviśeṣeṇeti pakṣe niśedhād iti visarjanīyāntasya padasyety arthena padasaṃjñakasya samudāyasyādeśapraśaktyālo(k)ya paribhāṣāyāḥ sañcāraḥ kriyate yady ayogavāhānām upadeśo na syāt ta (!) visarjanīyasyāl..viraheṇālonta(!)paribhāṣāḥ pravṛttir na syād ity āśayenopadeśasya prayojanam uktvā nirddiśyamānaparibhāṣayā khaṇḍitam tvadrītyā tu tatrāpi varṇasya grahaṇena nirddiṣyamānaparibhāṣopanyāsavirodhaḥ syād iti bhāvaḥ na ca nirddiśyamānaparibhāṣā yasyānupūrvyāsūtre nupādānaṃ tatra pravattate (!) visarjanīyasya sa<ref>Pāṇ 8.3.34.</ref> iti sūtre tu na tathopādānam iti kathan nirddiśyamānaparibhāṣāyāḥ pravṛttir iti vācyam tadbhāṣyaprāmāṇyena rūḍhyaiva yat svarūpasya bodhan (nṛ)tvānupūrvyān tatrā-

(fol. 14v1–10)

Microfilm Details

Reel No. A 554/10

Date of Filming 07-05-1973

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks This microfilm contains two MSS, i.e. A 554/10a (exps. 1–9 top) and A 554/10b (exps. 9 bottom–26 ). Fols. 1v–2r have been microfilmed twice (exp.10–11), since exposure 10 was out of focus.

Catalogued by OH

Date 25-07-2006


<references/>