A 554-11 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/11
Title: Paribhāṣenduśekhara
Dimensions: 23 x 10.5 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4357
Remarks:


Reel No. A 554-11

Inventory No. 49768

Title Paribhāṣenduśekhara

Remarks

Author Nāgojī Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition of the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole

Folios 67

Lines per Folio 8–13

Foliation figures in the top of the left-hand margin (and sometimes in the bottom of the right-hand margin) of the verso

Place of Deposit NAK

Accession No. 5/4357

Manuscript Features

The extant folios are 1–14 and 16–68. On fol. 68v another MS of the same text begins.

On some folios the abbreviation pari° śe° for Paribhāṣenduśekhara is written above the foliation in the upper left-hand margin of the verso. In the same place, the words rāma or śiva occur on a number of fols. On fol. 68r it is written pari° vṛ°, possibly for *Paribhāṣāvṛtti.

There are numerous corrections in the margins. The scribe uses an m-like sign, written above ṇa or na, to correct these syllables into na and ṇa respectively. In the colophon, the scribe has given the number of grantha-s (i. e. of units containing 32 akṣaras) as 1500.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā sāmbaśivaṃ brahma nāgeśaḥ kurute sudhīḥ ||
bālānāṃ sukhabodhāya paribhāṣeṃduśekharaṃ || 1 ||

prācīnavaiyākaraṇataṃtre vācani⟪..⟫kāni atra pāṇinīye taṃtre jñāpakanyāyasiddhāni bhāṣyavārttikayor nibaddhāni yāni paribhāṣārūpāni tāni vyākhyāyaṃte ||
nanu laṇaiuṇsūtrayor ṇakā[[ra]]syaivopādānenāṇiṇgrahaṇeṣu saṃdehād anirṇayo ata āha ||
vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ || 1
viśeṣasyānyatarādyartharūpasya vyākhyānāt śiṣṭakṛtāt pratipattir niścayaḥ || yataḥ saṃdehāt śāstram alakṣaṇam ananuṣṭhāpakaṃ lakṣa⟪na⟫[[ṇa]]ṃ na tathā śāstrasya nir⟪na⟫[[ṇa]]yajanakatvaucityād ity arthaḥ || asaṃdigdhānuṣṭhānasidhy(!)arthe ʼtra śāstre saṃdigdhoccāraṇarūpācārya-vyavahāreṇa saṃdehanihater vyākhyānātiriktanimittānapekṣatvaṃ bodhyata i[[ti]] yāvat || tena[[ā]]ṇudit sava[[rṇa]]syai<ref>Cf. Pāṇ 1.1.69.</ref>tatpa(fol. 2r1)rihāya pūrvveṇāṇgrahaṇaṃ pareṇeṇgrahaṇam iti laṇsūtre bhāṣye spaṣṭaṃ || 1

(fol. 1v1–2r1)

End

arddhamātrālāghavena putrotsavaṃ manyate (!) vaiyākaraṇāḥ<ref>Cf. pāribhāṣā 122.</ref> || e oṅ || ai aucsūtrayor<ref>Śivasūtra 3–4.</ref> bhāṣye dhvanitaiṣā tatrānekapadaghaṭitasūtre prāyeṇa padalāghavavicāra eva na tu mātrālāghavavicāra iti (ū)kālo c<ref>Cf. Pāṇ 1.2.27.</ref> apṛkta ekāl<ref>Cf. Pāṇ 1.2.41.</ref> ityādiṣu sūtreṣu bhāṣye dhvanitam | ta | tra (!) hi sūtre ʼlgrahaṇahalgrahaṇayor vi(..)śeṣavicāre saṃjñāyāṃ halgrahaṇaṃ ṇyakṣatriyeti<ref>Cf. Pāṇ 2.4.58.</ref> sūtre ṇiñor iti vācyam apṛktasyeti vācyam iti tatra trīṇi padāny algrahaṇe tad ekaṃ svādilope ha(..)lgrahaṇaṃ ṇyeti sūtre ṇiñor iti na vācyam apṛktasyeti vācyam iti trīṇy eva padān⟪i⟫ī[[ti]] nāsti lāghavakṛto viśeṣa ity uktaṃ ||
aci śnu<ref>Cf. Pāṇ 6.4.77.</ref> iti sūtre iṇa tisro mātrā iti laṇsūtre bhāṣyoktes tathā ota (!) sya⟪t⟫[[n]]īti<ref>Cf. Pāṇ 7.3.71.</ref> sūtre śitīti vaktavyam | tatrāyam apy arthaḥ ṣṭhivuklamv<ref>Cf. Pāṇ 7.3.75.</ref> iti sūtre śitīti na vaktavyaṃ bhavatīti bhāyṣe ⟪ṇ⟫[[n]]a kevalaṃ mātrālāghavaṃ yāvad ayam apy artha iti kaiyyaṭokteḥ prāyeṇeti ||    ||

(fol. 68r1–11)

Colophon

iti śrīmadupādhyāyopanāmakasatīgarbhajanāgojībhaṭṭakṛtaḥ paribhāṣeṃ(..)duśekharaḥ samāptaḥ śubham astu || graṃthasaṃ 1500

arjitaṃ bhūrikaṣṭena ⁅li⁆khitaṃ pustakam mayā
harttum icchati yaḥ pāpī tasya vaṃśakṣayo bha⟪..⟫vet

(fol. 68r11–13)

Microfilm Details

Reel No. A 554/11

Date of Filming 08-05-1973

Exposures 70

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-08-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. crit. with the commentary Tattvādarśa : of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research : Institute, Poona 1962.

<references/>