A 554-12 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/12
Title: Paribhāṣenduśekhara
Dimensions: 24 x 11.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4356
Remarks:


Reel No. A 554-12

Inventory No. 49777

Title Paribhāṣenduśekhara

Remarks

Author Nāgojī Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition of the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.5 cm

Binding Hole

Folios 35

Lines per Folio 7–9

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4356

Manuscript Features

On the back of fol. (=1r) the following lines have been inscribed, possibly by the scribe himself:

|| śrīmanmahāvaiyākaraṇaśiromaṇināgojībhaṭṭaviracitaḥ || śrīmadgaṇeśagīrgurubhyo namaḥ || atha paribhāṣenduśekhara (!) prārabhyate || patre<ref>In another hand: “34”.</ref> śrīkṛṣṇajośīrāmanagare prasiddhiḥ || śrīekavīrād devīprasanna (!) ||

On some fols. the abbreviations pari°, paribhā°, or paribhāṣendu° for Paribhāṣenduśekhara are written above the foliation in the upper left-hand margin of the verso. Two consecutive folios are numbered “19”.

There are numerous corrections as well as glosses, both between the lines and in the margins. The words glossed are marked with (a pair of) two horizontal strokes, similar to an equation mark. The respective gloss in the margin is written between two such equation marks, accompanied by the line number of the word glossed. Thus, a gloss on the word jñāpaka, occurring in fol. 1v line two, appears in the margin in the following way: 2 = etacchāstrīyaliṅgaṃ jñāpakaṃ = 2.

The scribe has a peculiar way of writing the combined letters ddha and ddhya as dhda and tdhya respectively. Thus dhde = ddhe, tdhyā = ddhyā etc. He hardly differentiates between ta and tta.

The MS breaks off in the middle of paribhāṣā 56, which is numberd “54” in the MS.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā sāṃbaśivaṃ b(r)ahma nāgeśaḥ kurute sudhīḥ ||
bālānāṃ sukhabodhāya paribhāṣenduśekharaṃ || 1 ||

prācīnavaiyyākaraṇataṃtre vācani[[kāni]] atra pāṇinīyataṃtre jñāpaka<ref>Gloss: etacchāstrīyaliṅgaṃ jñāpakaṃ.</ref>nyāyasiddhāni bhāṣyavārtikayor nibaddhāni yāni paribhāṣārūpāṇi tāni vyākhyāyaṃte ||
nanu laṇaiuṇsūtrayor ṇakārasyaivopādānenāṇiṇgrahaṇeṣu<ref>Gloss: sūtreṣu aniṇ(!)padaśaktisaṃdehāt vākyārthānirṇayaḥ.</ref> saṃdehād anirṇayo [[ʼ]]ta āha ||
vyākhyānato viśeṣapratipat(t)ir na hi saṃdehād alakṣaṇaṃ 1
viśeṣasyānyatarādyartharūpasya vyākhyānāt<ref>Gloss: padacchedaḥ padārthoktivigraho vākyayojanā || ākṣepo tha samādhyānaṃ vyākhyānaṃ ṣaḍvidhaṃ smṛtaṃ || 1 ||</ref> śiṣṭakṛtāt pratipattir niścay⟪o⟫aḥ || [[hi]] yataḥ saṃdehāt śāstraṃ [[a]]lakṣaṇam ananuṣṭhāpakaṃ lakṣa[[ṇa]]ṃ [[alakṣaṇaṃ]] na tathā śāstrasya nirṇayajanakatvaucityād ity arthaḥ || asaṃdigdhānuṣṭhānasidhy(!)arthe ʼtra śāstre saṃdigdhoccāraṇarūpācāryyavyavahāreṇa ⟪desaṃ⟫[[saṃde]]hanivṛtter vyākhyānātiriktanimittānapekṣatvaṃ bodhyate iti yāvat || tenā<ref>Gloss: vyākhyānena.</ref>ṇudit savarṇasyai<ref>Cf. Pāṇ 1.1.69.</ref>tatparihāya pūrveṇāṇgrahaṇaṃ pareṇeṇgrahaṇaṃ iti laṇsūtre bhāṣye spaṣṭaṃ || 1

(fol. 1v1–9)

End

akṛtavyūhāḥ pāṇinīyāḥ || 54 ||<ref>This is really paribhāṣā no. 56 in the editions of the text.</ref>.
na kṛto viśiṣṭa ūho niścayaḥ śāstrapravṛttiviṣayo yair ity arthaḥ || (fol. 34r1) bhāvininimitta(!)vināśe ity adhyāhāraḥ || bahiraṃgeṇāṃtaraṃgasya nimittavināśe paścāt saṃbhāvite ṃtaraṃgaṃ neti yāvat || atra jñāpakaṃ samārthānāṃ prathamād veti<ref>Cf. Pāṇ 4.1.82.</ref> sūtre samārthānāṃ iti || tad dhi sūtthitādibhyaḥ kṛtadīrghebhyaḥ pratyayotpaty⟪..⟫arthaṃ || anyathāṃtaraṃgatvād dīrghe kṛte eva pratyayaprāptyā ta[[sya]] vyarthatā spaṣṭaiva || tatra hi bhāvinyādivṛddhyā savarṇāctvavināśaḥ spaṣṭa eva || na caikādeśapravṛttisamaye vṛddhyaprāptyaikādeśe kṛte ādeśe vṛddheḥ prāptāv api tannimittavināśābhāva iti vācyaṃ || tad(d)vāraiva nimittavināśasatvenākṣateḥ || na ca sautthitau bahiraṃgatayā vṛddher asiddhatvān na nimittavināśa iti vācyaṃ || samarthagraha⟪ha⟫ṇenaitadviṣayetarasyā apravṛtter api jñāpanāt || yat tu samarthagrahaṇenāntaraṅgaparibhāṣāyā anityatvam eva jñāpyate tan na || asiddhaparibhāṣayā samakālaprāptabahiraṅgasya pūrvaṃ jātabahiraṃgasya cāntaraṅge kartavye ʼsiddhatvaṃ bodhyate na tu jñāte nta-

(fol. 33v10–34r9)

Microfilm Details

Reel No. A 554/12

Date of Filming 08-05-1973

Exposures 39

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 16-08-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. crit. with the commentary Tattvādarśa : of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research : Institute, Poona 1962.

<references/>