A 554-14 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/14
Title: Paribhāṣenduśekhara
Dimensions: 25 x 7.8 cm x 165 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3726
Remarks:


Reel No. A 554-14

Inventory No. 49758

Title Paribhāṣenduśekhara

Remarks

Author Nāgojī Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition of the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 7.8 cm

Binding Hole

Folios 164 + 1

Lines per Folio 4

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3726

Manuscript Features

The abbreviation pa° śe° for Paribhāṣenduśekhara is written above the foliation in the upper left-hand margin of the verso of each folio. The scribe has skipped folio number “5”, thus the MS proper comprises only 164 fols., to which one additional fol. has been added (see below).

Besides a few corrections, there are numerous glosses in the margins. However, these are written with tiny characters which are sometimes to be read with difficulty only. The words glossed are marked with two horizontal strokes, similar to an equation mark. The respective gloss in the margin is accompanied by the line number of the word glossed.

The scribe hardly differentiates between ta and tta.

After the colophon on fol. 165, the MS is continued – possibly by another hand – by a list of paribhāṣās as they occur in the Paribhāṣenduśekhara. This is continued on another, additional fol. until paribhāṣā no. 30. It starts as follows:

vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ 2 | 1 | 1 yathoddeśaṃ saṃjñāparibhāṣam kāryakālaṃ saṃjñāparibhāṣam | 2 | 2 | 2 | anekāṃtā anubaṃdhāḥ | 8 | 2 | 1 | …

and ends thus:

kṛdgrahaṇe gatikārakapūrvasyāpi grahaṇam 35 padāṃgādhikāre tasya ca tadaṃtasya 37 vyapadeśivad ekasmin $Paribhāṣā no. 30.$ 38 ||    ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ

natvā sāṃbaśivaṃ brahma nāgeśaḥ kurute sudhīḥ
bālānāṃ sukhabodhāya paribhāṣeṃduśekharaṃ 1

prācīnavaiyākaraṇataṃtre vācanikāni atra pāṇinīye taṃtre jñāpakanyāyasiddhāni bhāṣyavārtikayor niba⟪ṃ⟫ddhāni yāni paribhāṣārūpāni tāni vyākhyāyaṃte
nanu laṇaiuṇsūtrayor ṇakārasyaivopādānenāṇiṇgrahaṇeṣu saṃdehād anirṇayo ata (fol. 2r1) āha
vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ 1
viśeṣasyānyatarādyartharūpasya vyākhyānāt śiṣṭakṛtāt pratipattir niścayaḥ yataḥ saṃdehāt śāstram alakṣaṇam ananuṣṭhāpakaṃ lakṣa[[ṇaṃ]] tathā na śāstrasya nirṇayajanakatvaucityād ity arthaḥ asaṃdigdhānuṣṭhānasidhy(!)arthe tra śāstre saṃdigdhoccāraṇarūpācāryavyavahāreṇa saṃdehanivṛtter vyākhyānātiriktanimittānapekṣatvaṃ bo⟪ṃ⟫dhyate iti yāvat tenāṇudit savarṇasyety<ref>Cf. Pāṇ 1.1.69.</ref> etatparihāya pūrveṇāṇgrahaṇaṃ pare[[ṇe]]ṇgrahaṇam iti laṇsūtre bhāṣye spaṣṭaṃ 1

(fol. 1v1–2v2)

End

ardhamātrālāghavena putrotsavaṃ manyaṃte vaiyākaraṇāḥ<ref>Cf. pāribhāṣā 122.</ref> | e oṅ ai aucsūtrayor<ref>Śivasūtra 3–4.</ref> bhāṣye dhvanitaiṣā tatrānekapadaghaṭitasūtre prāyeṇa padalāghavavicāra eva | na tu mātrālāghavavicāra iti ūkālo c<ref>Cf. Pāṇ 1.2.27.</ref> apṛkta ekāl<ref>Cf. Pāṇ 1.2.41.</ref> ityādisūtreṣu bhāṣye dhvanitaṃ | tatra hi sūtre algrahaṇahalgrahaṇayor viśeṣavicāre saṃjñāyāṃ halgrahaṇaṃ ṇyakṣatriyeti<ref>Cf. Pāṇ 2.4.58.</ref> sūtre ʼṇiñor iti vācyam iti tatra trīṇi padāni | algrahaṇe tad ekaṃ svādilope halgrahaṇaṃ ṇyeti sūtre ʼṇiñor iti na vācyam apṛktasye(fol. 165r1)ti vācyam iti trīṇy eva padānīti nāsti lāghavakṛto viśeṣa ity uktaṃ |
aci śnv<ref>Cf. Pāṇ 6.4.77.</ref> iti sūtre iṇa ity eva siddhe yvor iti saṃmṛdya grahaṇāt pūrveṇeṇgrahaṇaṃ na tatra vibhaktinirdeśe saṃmṛdya grahaṇe sārdhās tisro mātrā iṇa iti tisro mātrā iti laṇsūtre bhāṣyoktes tathā otaḥ śyanīti<ref>Cf. Pāṇ 7.3.71.</ref> sūtre śitīti vaktavyaṃ tatrāyam arthaḥ | ṣṭhivuklamv<ref>Cf. Pāṇ 7.3.75.</ref> iti sūtre śitīti na kartavyaṃ bhavatīti bhāyṣe na kevalaṃ mātrālāghavaṃ yāvad ayam apy artha iti kaiyaṭokteḥ prāyeṇeti iti śivam ||

(fol. 164r3–165v1)

Colophon

iti śrīmadupādhyāyopanāmakaśivabhaṭṭasutasatīgarbhajanāgojībhaṭṭakṛta-paribhāṣeṃduśekharaḥ saṃpūrṇaḥ || śivo jayati ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā
yadi suddhaṃm (!) asuddhaṃ vā mama doṣo na lipyate 1

śūbhaṃ (!) bhavatu ❖

(fol. 165v1–3)

Microfilm Details

Reel No. A 554/14

Date of Filming 08-05-1973

Exposures 173

Used Copy Berlin

Type of Film negative

Remarks Fols. 6v–7r; 117v–118r; 150v–151r; and 158v–159r have been microfilmed twice, fols. 11v–12r thrice.

Catalogued by OH

Date 17-08-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. crit. with the commentary Tattvādarśa : of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research : Institute, Poona 1962.

<references/>