A 554-15 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/15
Title: Paribhāṣenduśekhara
Dimensions: 27.5 x 11.9 cm x 49 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1780
Acc No.: NAK 5/4358
Remarks: +B 464/7=s


Reel No. A 554-15

Inventory No. 49794

Title Paribhāṣenduśekhara

Remarks

Author Nāgojī Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition of the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 11.9 cm

Binding Hole

Folios 40

Lines per Folio 10

Foliation figures in the top of the left-hand margin and the right-hand margin of the verso

Date of Copying (samvat 1780)

Place of Deposit NAK

Accession No. 5/4358

Manuscript Features

The abbreviation pa° vṛ° – apparently for *Paribhāṣāvṛtti – is written above the foliation in the upper left-hand margin of the verso of each folio. On the right-hand margin, the word rāma° is written above the foliation.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

natvā sāṃbaśivaṃ brahma nāgeśaḥ kurute sudhīḥ ||
bālānāṃ sukhabodhāya paribhāṣeṃduśekharaṃ || 1 ||

prācīnavaiyākaraṇataṃtre vācanikāni atra pāṇinīye taṃtre jñāpakanyāyasiddhāni bhāṣyavārttikayor nibaddhāni yāni paribhāṣārūpāṇi tāni vyākhyāyaṃte nanu laṇaiuṇsūtrayor ṇakārasyaivopādānenāṇiṇgrahaṇeṣu saṃdehād anirṇayo ta āha
vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ 1
viśeṣasyānyatarādyartharūpasya vyākhyānāt śiṣṭakṛtāt pratipattir niścayaḥ yataḥ saṃdehāt śāstram alakṣaṇam ananuṣṭhāpakaṃ lakṣaṇaṃ tathā na śāstrasya nirṇayajanakatvaucityād ity arthaḥ asaṃdigdhānuṣṭhānasidhy(!)arthe tra śāstre saṃdigdhoccāraṇarūpācāryavyavahāreṇa saṃdehanivṛtter vyākhyānātiriktanimittānapekṣatvaṃ bodhyate iti yāvat tenāṇudit savarṇa[[syety<ref>Cf. Pāṇ 1.1.69.</ref> eta]]tparihāya pūrveṇāṇgrahaṇaṃ pareṇeṇgrahaṇam iti laṇsūtre bhāṣye spaṣṭaṃ 1

(fol. 1v1–7)

End

aṭi dadhad iti āgamaśāstrasyānityatve tvāṭi asati dadhād ity asidhyā vāgrahaṇasyāvaśyakatvena tatpratyākhyānāsaṃgatiḥ spaṣṭaiva etena yat kaiyaṭe kecid ityādināsyaiva vāgrahaṇasya tad anityatvajñāpakatoktā sāpi ciṃtyā pratyākhyānapa-<ref>Cf. sub paribhāṣā 93.5 of the edition. The MS is continued on B 464/7.</ref>

(fol. 40r9–10)

Microfilm Details

Reel No. A 554/15

Date of Filming 08-05-1973

Exposures 40

Used Copy Berlin

Type of Film negative

Remarks The missing folios (40v–49) of this MS are microfilmed on B 464/7.

Catalogued by OH

Date 17-08-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. crit. with the commentary Tattvādarśa : of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research : Institute, Poona 1962.

<references/>