A 554-17 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/17
Title: Pāṇinīyaśikṣā
Dimensions: 24.2 x 10.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1793
Acc No.: NAK 5/6972
Remarks:


Reel No. A 554-17

Inventory No. 49221

Title Pāṇinīyaśikṣā

Remarks

Author ascribed to Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Text Features Text on Sanskrit phonetics (śikṣā) in 60 anuṣṭubh verses (= Ṛk recension / ṛkśākhīyā).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.2 x 10.5 cm

Binding Hole

Folios 9

Lines per Folio 5

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Scribe Jayadeva Śarman “Panta”

Date of Copying ŚS 17(6/9)3

Place of Deposit NAK

Accession No. 5/6972

Manuscript Features

Above the foliation, the abbreviation pā° nī° śi° for Pāṇinīyaśikṣā is written in the left-hand margin, and the word śivaḥ in the right-hand margin, in the verso of each folio.

The text is divided into 12 sections with 5 verses to every section.

On the back of fol. 1, the following words indicating both the scribe and owner of this MS have been inscribed: idaṃ pustakaṃ jayadevaśarmaṇaḥ pāṇinīyaśikṣā prārabdhaḥ ||

Excerpts

Beginning

śrīgaṇapatis (!) sarasvatyai ca namaḥ ||    ||

atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||
śāstrānupūrbaṃ (!) tadvidyād yathoktaṃ lokavedayoḥ || 1 ||
prasiddham api śabdārtham avijñātam abuddhibhiḥ ||
punar vyaktīkariṣyāmi vāca uccāraṇe vidhim || 2 ||
triṣaṣṭiś catuḥṣaṣṭir vā varṇāś śambhumate matāḥ ||
prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayambhuvā || 3 ||
svarā viṃśatir ekaś ca sparśānāṃ pañcaviṃśatiḥ ||
yādayaś ca smṛtā hy aṣṭau catvāraś ca yamāḥ smṛtāḥ || 4 ||
anusvāro visargaś ca kaḥ<ref>Here, instead of visarga, the sign upadhmānīya is actually written.</ref>pau cāpi parāśritau ||
(fol. 2r1) duḥspṛṣṭaś ceti vijñeyo ḷkāraḥ<ref>I. e. upadhmānīya.</ref> pluta eva ca || 5 | 1 ||
ātmā bu[[d]]dhyā samety ārthān mano yuṅkte vivakṣayā ||
manaḥ kkāyāgnim<ref>The writing °ḥ kk° might be intended to signify jihvāmūlīya.</ref> āhanti sa prerayati mārutam || 6 ||
mārutas turasi (!) caran mandrañ janayati svaram ||
prātaḥ savanayogan taṃ chando gāyatram āśritam || 7 ||
kaṇṭhe mādhyandinayugam madhyamaṃ traiṣṭubhānugam ||
tāran tārtīyasavanam śīrṣaṇyaṃ jāgatānugam || 8 ||
sodīrṇo mūr[d]dhny abhihato vaktram āpadya mārutaḥ ||
varṇāñ janayate teṣāṃ vibhāgaḥ pañcadhā smṛtaḥ || 9 ||
(fol. 1v1–2r5)

End

hastahīnan tu yo dhīte svaravarṇavivarjitam ||
ṛgyajursāmabhir dagdho viyonim adhigacchati || 54 ||
hastena vedaṃ yo dhīte svaravarṇārthasaṃyyutam ||
ṛgyajursāmabhiḥ<ref>I. e. upadhmānīya.</ref> pūto brahmaloke mahīyate || 55 || 11 ||
śaṅkaraḥ śāṅkarīm prādād dākṣīputrāya dhīmate ||
vāṅmayebhyaḥ samāhṛtya devīṃ vācam iti sthitiḥ || 56 ||
yenākṣarasamāmnāyam adhigamya maheśvarāt ||
kṛtsna(ṃ) vyākaraṇam proktan tasmai pāṇinaye namaḥ || 57 ||
yena dhautā giraḥ<ref>I. e. upadhmānīya.</ref> puṃsāṃ vimalaiḥ śabdavāribhiḥ ||
tamaś cājñānajam bhinnan tasmai pāṇinaye namaḥ || 58 ||
ajñānāndhasya lokasya jñānāñjanaśalākayā ||
cakṣur unmīlitaṃ yena tasmai pāṇinaye namaḥ || 59 ||
trinayanam abhimukhaniḥsṛtām imā (!)
ya iha pa(fol. 9r1)ṭhet prayataś ca sadā dvijaḥ ||
sa bhavati dhanadhānyapaśuputrakīrtimān
atulañ ca sukhaṃ samaśnute divīti divīti || 60 || 12 ||
atha śikṣām ātmā([[puṣpo]])dāttaś ca hakāraṃ svarāṇāṃ yathā
gīty aco spṛṣṭodātañ (!) cāṣas tu śaṅkara ekādaśa ||    ||
(fol. 8r2–9r3)

Colophon

iti pāṇinīyaśikṣā samāptā ||    || śāke 1793 subhānunāmasaṃvatsare uttarāyaṇe vasantaṛtau caitrakṛṣṇapratipadāyāṃ bhaumavāre madhyāhnakāle samāptam || pantopanāmakajayadevaśarmaṇaḥ | svārtham parārthañ ca || śivaḥ |<ref>In the bottom of the folio the following words are inscribed, possibly by the scribe himself: || śuddhaṃ asti aśuddhaṃ nāsti ||</ref>

(fol. 9r3–5)

Microfilm Details

Reel No. A 554/17

Date of Filming 08-05-1973

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 18-08-2006

Bibliography

  • Pāṇinīya Śikṣā or The Śikṣā Vedaṅga ascribed to Pāṇini (being the most ancient work on Indo-Aryan Phonetics). Crit. edited in all its five recensions with an introduction, translation and notes together with its two commentaries by Manomohan Ghosh. Calcutta 1938.

<references/>