A 554-19 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/19
Title: Pāṇinīyaśikṣā
Dimensions: 16 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1851
Acc No.: NAK 5/4119
Remarks:


Reel No. A 554-19

Inventory No. 49223

Title Pāṇinīyaśikṣā

Remarks

Author ascribed to Pāṇini

Subject Vyākaraṇa

Language Sanskrit

Text Features Text on Sanskrit phonetics (śikṣā) in 60 anuṣṭubh verses (= Ṛk recension / ṛkśākhīyā).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 16.0 x 10.0 cm

Binding Hole

Folios 7

Lines per Folio 8

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Scribe Jagannātha Sarasvatī

Date of Copying saṃvat 1851

Place of Deposit NAK

Accession No. 5/4119

Manuscript Features

The outer sections of both the right-hand and left-hand margins have been cut, probably because they were damaged. In this way, parts of the original foliation has been lost, which is still there only on fols. 3–5. Fols. 6–7 have been numerated by a second hand. Originally, the word śivaḥ was written in the lower right-hand margin in the verso of each folio. The individual fols. have been pasted on somewhat bigger sheets of paper.

The scribe makes abundant use of the anusvāra instead of the respective class nasal in internal sandhi.

On the back of fol. 1 the following words (besides some later additions) are written, most probably by the scribe himself: ṛkśikṣādicatuṣṭayaṃ patre 38 śikṣāprāraṃbhaḥ || śrīsāṃba ||    || graṃthasaṃkhyā 72 akṣara 2304.

On the back of fol. 7 the following words are written, most probably by the scribe himself: || śikṣā samāptaḥ (!) ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || oṁ ||

atha śikṣāṃ pravakṣyāmi pāṇinīyaṃ mataṃ yathā ||
śāstrānupūrvaṃ tadvidyād yathoktaṃ lokavedayoḥ ||
prasiddham api śabdārtham avijñātam abuddhibhiḥ ||
punar vyaktīkariṣyāmi vāca uccāraṇe vidhiṃ ||
triṣaṣṭiḥś (!) catuṣaṣṭir (!) vā varṇāḥ śaṃbhumate matāḥ ||
prākṛte saṃskṛte cāpi svayaṃ proktā (!) svayaṃbhuvā ||
svarā viṃśatir ekaś ca sparśānāṃ paṃcaviṃśatiḥ ||
yādayaś ca smṛtā hy aṣṭau catvāraś ca yamā (!) smṛtāḥ ||
anusvāro visargaś ca kaḥpau<ref>Here, instead of visarga, the sign upadhmānīya is actually written.</ref> cāpi parāśritau ||
duspṛṣṭaś (!) ceti vijñeyo ḷkāraḥ pluta eva ca || 1 ||
ātmā budhyā (!) samety ārthān ma(fol. 2r1)no yuṃkte vivakṣayā ||
manaḥ kāyāgnim āhaṃti sa prerayati mārutam ||
mārutas tūrasi caran maṃdraṃ janayati svaraṃ ||
prātaḥ savanayogaṃ taṃ chaṃdo gāyatram āśritaṃ ||
kaṃṭhe mādhyaṃdinayugaṃ madhyamaṃ traiṣṭubhānugaṃ ||
tāraṃ tītaraya(!)savanaṃ śīrṣaṇyaṃ jāgatānugaṃ ||
sodīrṇo mūrdh[[i]]y (!) abhihato vaktram āpadya mārutaḥ ||
varṇāṃ janayate teṣāṃ vibhāgaḥ paṃcadhā smṛtaḥ ||
(fol. 1v1–2r6)

End

hastahīnaṃ tu yo dhīte svaravarṇavivarjitaṃ ||
ṛgyajuḥsāmabhir dagdho viyonim adhigacchati [||]
hastenaṃ (!) vedaṃ yo dhīte svaravarṇārthasaṃyutaṃ ||
ṛgyajuḥsāmabhiḥ pūto brahmaloke mahīyate || 10 ||
śaṃkaraḥ ⟪kaśāṅ⟫[[śāṅkar]]ī (!) prādād dākṣīputrāya dhīmate ||
vāṅmayebhyaḥ samā⟪………..⟫hṛtya devīṃ vācam iti sthitiḥ ||
yenākṣa(!)samāmnāyam adhigamya maheśvarāt ||
kṛtsnaṃ vyākaraṇam proktaṃ tasmai pāṇinaye namaḥ ||
yena dhautā giraḥ puṃsāṃ vimalaiḥ śabdavāribhiḥ ||
tamaś cājñānajam bhinnaṃ °<ref>Here, a little circle indicates the insertion or rather repetition of the last pāda of the preceding verse, i. e. “tasmai pāṇinaye namaḥ”.</ref> ||
ajñānāṃdhasya lokasya jñānāṃjanaśalākayā ||
cakṣur unmīlitaṃ yena °<ref>Cf. the preceding note.</ref> ||
trinayanam abhimukhanisṛ(fol. 7r1)tām imāṃ
ya iha paṭhet prayataś ca sadā dvijaḥ ||
sa bhavati dhanadhānyapaśuputrakīrttimānatulaṃ
ca sukhaṃ samaśnute divīti divīti || 11 ||
atha śikṣām ātmodāttaś ca hakāraṃ svarāṇāṃ yathā
gīty aco spṛṣṭodāttaṃ cāṣas tu śaṃkara ekādaśa || cha || cha ||
(fol. 6r7–7r5)

Colophon

iti śikṣā samāptaḥ (!) || śrīsāṃba(ra)sadāśivārpaṇam astu || cha || cha || saṃvat 1851 mitī śrāvaṇakṛṣṇa 3 amā somavāra tṛtīyagrahare (!) likhitam i(t)i śaṃbhūbhaṭṭātmaja-jajagaṃnātha(!)dvitīyasarasvatyupanāmakena svārtham eva parārthaṃ ca

(fol. 7r4–8)

Microfilm Details

Reel No. A 554/19

Date of Filming 08-05-1973

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks Fols. 1v–21 and 4v–5r have been microfilmed twice

Catalogued by OH

Date 19-08-2006

Bibliography

  • Pāṇinīya Śikṣā or The Śikṣā Vedaṅga ascribed to Pāṇini (being the most ancient work on Indo-Aryan Phonetics). Crit. edited in all its five recensions with an introduction, translation and notes together with its two commentaries by Manomohan Ghosh. Calcutta 1938.

<references/>