A 554-1 Kāśikāvṛtti

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/1
Title: Kāśikāvṛtti
Dimensions: 25 x 11 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1860
Acc No.: NAK 5/3848
Remarks:


Reel No. A 554-1

Inventory No. 58188

Title Padamañjarī

Remarks

Author Haradatta Miśra

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on the Kāśikāvṛtti on the Aṣṭādhyāyī

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 x 11.0 cm

Binding Hole

Folios 60

Lines per Folio 10

Foliation figures in the bottom of the right-hand margin of the verso

Date of Copying ŚS 1725 [=] 1860 [A.D.]

Place of Deposit NAK

Accession No. 5/3848

Manuscript Features

The writing is corrupt in many places. There are a few corrections in the margin. The word śiva has been written above the numbering of each folio, thus: śiva 1 etc.

Excerpts

Beginning

gaṇeśo jayati ||    ||

gāṃkuṭādibhyo ñṇiṅit<ref>Cf. Pāṇ 1.2.1: gāṅkuṭādibhyo ʼñṇinṅit ||</ref> (!) || ku (!) ādir yeṣām iti bahuvrīhi (!) | aṃtarvarttinyā vibhaktyā padatve pi jastvaṃ (!) na bhavati | anukriyamāṇarūpa-vināśaprasaṃgāt | kuṭa kauṭilyeti (!) vā dhātura(!)pāṭhe yo kāraḥ tena saha sānubaṃdhānukaraṇaṃ draṣṭavyaṃ | atra catvāraḥ pakṣāḥ saṃbhavati (!) | itsaṃjñakena ṅakāreṇa saha sambandhapratipādanaṃ ṅito vā vidhiḥ | saṃjñākaraṇaṃ | tadvad atideśo veti | tatrādye pakṣe | gāṃkuṭādibhyaḥ paro ñṇiṅit(!)pratyayo ṅitvetsaṃjñakaṅakārayuktaḥ itsaṃko (!) ṅakāras tasyāʼstīty arthaḥ | tatra eṣām (!) asti ṅakāraḥ yaṅād⟪i⟫[[ī]]nāṃ teṣu vyartho nuvādaḥ | yeṣāṃ nāsti tavyādīnāṃ teṣu mithyodyam ity upakramamātramayaṃ pakṣaḥ |

atha dvitīyaḥ | gāṃ kuṭādibhyaḥ iti paṃcamyā añṇiṇīd (!) iti prathamāyāḥ ṣaṣṭhyāṃ prakalpitāyāṃ ṅidādeśaḥ prāpnoti | na ca prathamāyā vaiyarthyaṃ lāghavārthatvāt | tatra ṅid iti karmmadhāraye ʼsamāse vādeḥ parasyeti tavyādīnām āder ṅakāraḥ prāpnoti | kathaṃ punar itsaṃjñako nāmādeśaḥ syāt svayaṃ nivṛttyābhimukhaḥ (!) ko doṣaḥ sthāninaṃ nivartya nivarttiṣyate | syād etat | idgrahaṇasāmarthyād ādeśo na bhaviṣyati |

(fol. 1v1–10)

End

tyāditaḥ śeṣe puṃnapuṃsakato liṃgavacanāni | ādyāditvāt tasi.. tyadādāṃ (!) śeṣa (!) saha vivakṣitayor ya (!) pumān ya (!) napuṃsakaṃ tadvaśena liṃgavacanāni bhavaṃtīty arthaḥ | sa ca devadattaś ca sau (!) sā ca devadattaś ca tau tac ca devadattā ca te puṃnapuṃsakayos tu sahavivakṣāyāṃ paratvān napuṃsakavaśena vyavasthā | tac ca devadattaś ca te iha ca sa ca kukuṭaḥ sā va (!) mayūrāvate (!) arddhapippalyās tat arddhapippalā ca sā addha(!)pippalyau te iti | parava(!)liṃgam iti | samāsārthasya liṃganirdeśāt tadviśeṣaṇasyāpi sarva(fol. 60r1)nāmnaḥ tad eva liṃgaṃ bhavati || grāma(!)paśusaṃgheṣu | grāme bhavā grāmyāḥ grāmādyarava<ref>°rava° has been written instead of °kha°.</ref>(!)ñau puṃsaḥ śeṣe prāpta iti | pumān striyo ity anena sāmārthyād iti | pradhānasaṃpaghasya (!) tāruṇyatāruṇye (!) na saṃbhavata ity asmāt sāmarthyāt guṇābhūtānām (!) aṇi (!) paśūnāṃ viśeṣaṇam ity arthaḥ | etau gāvāv iti | yady api dvayor api saṃghāto bhavaty eva tathāpi iha saṃgrahaṇasāmarthyāt bahūnāṃ saṃgraho gṛhyate | anyathā śeṣasyānekaviṣayatvāt | anarthakaṃ tasmād anekaśapheṣv iti | saphāḥ surā (!) uṣṭrāṇāṃ tvāt (!) strī(!)śeṣābhāvaḥ ||    ||

(fol. 59v6–60r5)

Colophon

iti śrīharadattamiśraviracitāyāṃ padamaṃjaryyāṃ prathamādhyāyasya dvitīyapādaḥ samāptaḥ ||    ||
śāke 1725 samvat 1860 pauṣamāsi śite pakṣe 3 vāsare 6 || ❁ ||

|| śrīr astu ||

(fol. 60r5–8)

Microfilm Details

Reel No. A 554/1

Date of Filming 07-05-1973

Exposures 64

Used Copy Berlin

Type of Film negative

Remarks fols. 59v–60r have been microfilmed twice

Catalogued by OH

Date 22-05-2006


<references/>