A 554-20 Pāṇinīyaśikṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/20
Title: Pāṇinīyaśikṣā
Dimensions: 25.2 x 9.6 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1405
Remarks:


Reel No. A 554-20

Inventory No. 49225

Title Pāṇinīyaśikṣāpañjikā

Remarks also known as Śikṣāpañjikā

Author (Dharaṇīdhara?)

Subject Vyākaraṇa

Language Sanskrit

Text Features Commentary on the Pāṇinīyaśikṣā, text on Sanskrit phonetics (śikṣā) in 60 anuṣṭubh verses (= Ṛk recension / ṛkśākhīyā) ascribed to Pāṇini.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 9.6 cm

Binding Hole

Folios 8

Lines per Folio 10–12

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1405

Manuscript Features

Fol. 1 is missing, the extant folios being 2–9.

The letters pā° śi° kṣā° for Pāṇinīyaśikṣā are written above the foliation in the upper left-hand margin of each verso. The word śaṅkaraḥ is written in the lower right-hand margin of each verso.

Excerpts

Beginning

śikṣate ʼanayā (!) varṇoccāraṇam iti || tāṃ prakarṣeṇa vakṣyāmi || kathayiṣyāmi ||

pāṇinīyaṃ mataṃ yathā ||

pāṇinīyam iti vṛddhāc cha<ref>Pāṇ 4.2.114.</ref> iti chapratyayas tasyedam ity aṇnirddeśaḥ || matam iti mata (!) jñāne pāṇinīyaṃ mataṃ jñānaṃ yathā tathā pravakṣyāmi || tair eva pratyāhārais tathaiva paribhāṣayā aco spṛṣṇayaṇas tv īṣad ityādi || aṇudit savarṇasya cāpratyaya<ref>Cf. Pāṇ 1.1.69.</ref> iti ca || kaṃ grāvahāvicuyaśā iti || tathā anyad apy anuktam atra prayojanaṃ yat tad vyākaraṇād eva gṛhītavyaṃ || mo nusvāra<ref>Cf. Pāṇ 8.3.23.</ref> iti || nanu vyākaraṇe śabdacintā atrāpi sā tataś ca vyākaraṇenaiva siddhatvād idam anārabhyaṃ || satyam ubhayoḥ śabdacintā kin tu vyākaraṇe etac cintyate || gośabdaḥ sāsnādimatvarthe sādhuḥ || iha tu gośabdo jihvāmūlenoccārayitavya iti bhedaḥ ||    ||

śāstrānupūrvaṃ tadvidyāt ||

śāstram iti śaseḥ karaṇe ṣṭranpratyayaḥ || ānurpūrvyam (!) iti gurupūrvakramaḥ | tad iti pāṇinimataparāmarśaḥ || pāṇinimatasya yad ānupūrvyaṃ yo gurupūrvakramaḥ sa evāsyety arthaḥ || tathā ca vakṣyati śaṅkaraḥ śāṅkarīṃ prādād iti ||

yathoktaṃ lokavedayoḥ ||

samānam ity arthaḥ || tathā ca bhāṣyakārāḥ (tha) eva laukikāḥ śabdās ta eva vaidikās ta eva teṣām arthā iti || nanv akārādayo varṇāḥ svasthānenaivoccāryante || parasthānanirākāṃkṣatvāt || kimarthaḥ śāstrāraṃbha ity āśaṃkyāha ||

prasiddham api śabdārtham avijñātam abuddhibhiḥ ||
punar vyakt⟪i⟫[[ī]]kariṣyāmi vāca uccāraṇe vidhim ||    ||

(fol. 2r1–2v3)

End

stutiparaṃ ślokam āha || saṃprati ||

yenākṣarasamāmnāyam adhigamya maheśvarāt ||
kṛtsnaṃ vyākaraṇam proktaṃ tasmai pāṇinaye namaḥ ||

labdhapratyayānāṃ stutipūrvakaṃ pāṇiner nnamskārakaraṇaṃ kimartham ucyate || aco spṛṣṇāyaṇas tv īṣad iti pratyāhāraiḥ śikṣā grathitā || pratyahārāṃś (!) ca pāṇininā śaṃkarād adhigamya vyākaraṃ (!) proktaṃ || śikṣopahārāś ca pratyāhārā loke pravarttitāḥ || tadarthā stutiḥ || akṣarasamāmnāyam iti pratyāhārān āhuḥ || akṣaḥ(!)stutiparaṃ (fol. 9r1) ślokam āha ||

trinayanam abhimukhaniḥsṛtām imāṃ
ya iha paṭhet prayataś ca sadā dvijaḥ ||
sa bhavati dhanadhānyapaśuputrakīrti⁅mā⁆n
atulaṃ ca sukhaṃ samaśnute divīti ||    ||

vaitālīyaṃ chando sya || trinayanamukhāt yathā guhāyāḥ siṃho niṣkrāmati trinayanenāpi na kṛtety arthaḥ ||    || tāṃ yaḥ paṭhet adhīyata || sa dhanādibhir yujyate || sukham atulaṃ paramānandaṃ ca mokṣam ukte (!) prakāreṇāśnute vyāpnoti || svargādīti parimitakālatvāt stautayituṃ (!) śakyaṃte || mokṣākhyaṃ tu aparimitakālam aparicchinnasukhaṃ svasvarūpam ity arthaḥ ||    || cha ||    ||

(fol. 8v8–9r5)

Colophon

iti śikṣāyāḥ pañjikā samāptā ||    ||    || tat sat || cha || cha || pāṇiniśikṣāṃ (!) samāptaṃ (!) śubham || rāmaḥ || rāmaḥ || rāmaḥ ||

(fol. 9r5–6)

Microfilm Details

Reel No. A 554/20

Date of Filming 08-05-1973

Exposures 12

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 19-08-2006

Bibliography

  • Pāṇinīya Śikṣā or The Śikṣā Vedaṅga ascribed to Pāṇini (being the most ancient work on Indo-Aryan Phonetics). Crit. edited in all its five recensions with an introduction, translation and notes together with its two commentaries by Manomohan Ghosh. Calcutta 1938.

<references/>