A 554-24 Pūrvapakṣāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/24
Title: Pūrvapakṣāvalī
Dimensions: 25.4 x 12 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/1441
Remarks: subject uncertain;


Reel No. A 554-24

Inventory No. 56486

Title Pūrvapakṣāvalī

Remarks

Author Horila Śarman

Subject Vyākaraṇa

Language Sanskrit

Text Features A collection of questions on the Sūtras of Pāṇini put to the assembly of Paṇḍits at Poona. In the NCC the author is given as Horila Śarman.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 12.0 cm

Binding Hole

Folios 20

Lines per Folio 9

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Scribe Śrīdhara

Date of Copying ŚS 1742

Place of Deposit NAK

Accession No. 5/1441

Manuscript Features

The following folios are extant: 1–12; 14; 16–18; 24–27. Above the foliation in the left-hand margin, the syllables gaṇe (for gaṇeśa) are written on each folio, except on fol. 1, where the syllables pa° va appear. Above the foliation in the right-hand margin, the word rāma is written on each folio. On the back of folio 1, the title of the work has been inscribed as “purvapakṣāvali” (!) by some employee of the NAK.

The MS is neatly written. There are virtually no corrections. To distinguish between the letters yu and pra, which are more or less homographs in this hand, the scribe adds an anusvāra like sign, i.e. a dot, to the letter pra. Thus he writes pra-ṃ-yoga, which has notwithstanding to be read prayoga.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || yat tu dhātos tannimittasyaiveti<ref>Cf. Pāṇ 6.1.80: dhātos tannimittasyaiva ||</ref> sūtre yādau pratyaye pare dhātor ecaś<ref>Cf. Pāṇ 6.1.78: eco ʼyavāyāvaḥ ||</ref> ced vāntādeśas tarhi tannimittasyaiveti sūtrārthaḥ || niyamārtham idaṃ sūtraṃ lavyādau vānto yi pratyaya<ref>Cf. Pāṇ 6.1.79: vānto yi pratyaye ||</ref> ity anenaiva siddhatvād iti || evakāragrahaṇaṃ tu viparītaniyamabādhanārtham || anyathā yādau pratyama<ref>For pratyaya.</ref> (!) ecaś ced vāntādeśas tarhi dhātor eveti niyamaḥ syāt || tathā sati bābhravyādau vāntādeśo na syāt || atra hi madhubabhrvor brāhmaṇakauśikayor<ref>Cf. Pāṇ 4.1.106.</ref> ity anena yañpratyaḥ<ref>For yañpratyayaḥ.</ref> (!) || atrocyate || idaṃ sūtraṃ yādipratyayanimitakasyaivaico vāntādeśanivṛtyartham iti phalitam | tena oyate || auyata ityādau na vāntādeśaḥ āṅ pūrvādvaiñaḥ karmmaṇi laṭi pakivacisvapiyajādīnām iti samprasāraṇe pūrvarūpe oyate iti rūpaṃ tasyaiva dhātoḥ karmaṇi laṅi auyata iti rūpam || atra hi vāntādeśanivṛtyarthaṃ na yakīty eva sūtram astu yaki pare eco vāntādeśo nety arthāt siddham | oyate auyata iti kubuddhikalpanam | na ca gauśabdād ācārakvibantāt kartari kvipi goṣu sā(fol. 2r1)dhuḥ || goyam ity atrāpi vāntādeśaprasaṃgaḥ ||

(fol. 1v1–2r1)

End

na ca ṛkārānubandhasya rājer grahaṇena bhrājann argatasya grahaṇaṃ na syāt tatra ṛkārānubandhasya samudāyānubandhakatvāt || samudāyānubandhasyāvayavānubandhakatvābhāvāt || iti na kāpy anupapattiḥ || avāprathamopāttatvāt || vraścādivi(nya)ye eva paribhāṣāyāḥ || pravṛttiḥ || śakāracchakāraviṣaye pi na kiṃcid dūṣaṇam || niḍbhyān niḍbhir ityādīnām aniṣṛtvāt (!) || arthe prathamety eva sāram || tatra kasyārthe iti jijñāsāyāṃ yasmāt (kh)ādividhis tasyārthe iti phalitam || evaṃ mṛḍānī himānītyādau prayogamahattvāder api ṅyan nāttipata.bhāvena prathamā si(v)y atitparam anukūlaṃ yathāśrute tu sa na syād iti manoramāgranthaḥ || prātipadikagrahaṇe liṅgaviśiṣṭasyāpi grahaṇam iti paribhāṣayā mṛḍānī himānīti prātipadikakam || tasmāc ca prayogādīnāṃ niyatabhāvena prathamāyā anāpattiḥ || atra śa(fol. 27r1)bdaratnagranthaḥ || pravṛttinimittaṃ tadāśrayaś ca prātipadikārthaḥ || tadapekṣayā liṅgamātraṃ paratrādhikaṃ bhāsate tatra prathameti vākyārthaḥ mṛḍanītyādau tu na kevalaṃ liṅgam eva bādhakaṃ kintu prayogo pitthaṃ (!) prathamā na syād iti tadāśayaḥ || tad api cintyam eva | manoramākāramate ṣavṛttinimittaṃ<ref>Probably for pravṛttinimittaṃ.</ref> (!) tadāśrayasya prātipadikatvābhāvāt || anyamate nāśaṅkā || matmate (!) samādhānasyāyuktatvāt || atra samādhānam vibhāvanīyam ||

(fol. 16v1–27r5)

Colophon

iti pūrvapakṣāvalī samāptā ||    ||

yugavedasuni(!)glauke<ref>This compound gives Śākasamvat 1742 read from right to left: yuga (2) veda (4) suni for muni (7) glau (1).</ref> pūrvapakṣāvalīśake ||
mādhavasya site pakṣe vyalekhi śrīdhareṇa tu ||

śrīḥ || cha || cha || cha || …

(fol. 27r5–7)

Microfilm Details

Reel No. A 554/24

Date of Filming 08-05-1973

Exposures 23

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 09-11-2006


<references/>