A 554-2 Paribhāṣābhāskara

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/2
Title: Paribhāṣābhāskara
Dimensions: 27.2 x 11.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1694
Acc No.: NAK 4/731
Remarks:


Reel No. A 554-2

Inventory No. 49742

Title Paribhāṣābhāskara

Author Haribhāskara, son of Āpāji, son of Haribhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition on the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.2 x 11.5 cm

Folios 33

Lines per Folio 16–19

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Scribe son of Cakrapāṇi

Date of Copying ŚS 1695

Place of Copying Kāṣṭhamaṇḍapa

Place of Deposit NAK

Accession No. 4/731

Manuscript Features

The extant fols. are 2–34. There are occasional corrections in the margin. In the top of the left-hand margin of the verso the syllables pa ° bhā ° (i.e. Paribhāṣā-bhāskara) are written above the foliation. In the bottom of the right-hand margin, the word rāma is written above the foliation.

The scribe uses a kind of wavy line above a dental sa to correct it into a palatal śa. Furthermore, he does not differentiate between ṣṭa and ṣṭha.

There is an additional folio on exposure 45, containing part of an index of topics (sūcīpattra), covering fol. 23–33.

Excerpts

Beginning

bhāvāt pūrvapadāt saṃjñāyām aga iti ṇatvānāpattir iti vācyaṃ || saṃjñātvaṃ hi niyataprayoga⟪sa⟫[[śa]]bdaniṣṭo(!)pādhiviśeṣaḥ || sa copādhir dākṣāyaṇapade py astīty āhuḥ || athavā chāṃdasaṃ tatra ṇatvaṃ || yad vā nirmathya dākṣāyaṇādi-śabdānāṃ yogarūḍhatāmate idaṃ yogarūḍham evāstu || evaṃ ca

parito vyāpṛtāṃ bhāṣāṃ paribhāṣāṃ pracakṣata

iti prācīnakārikāyāḥ paribhāṣā punar ekadeśasthā sati (!) kṛtsnaṃ śāstram abhijvalayati || tad yathā padīpas (!) tu prajvalita ekadeśasthaḥ kṛtsnaṃ veśmābhijvalaya.ti bhāṣyasya cātraiva tātparyam unneyam vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ || vyākhyānād viśeṣārthajñānaṃ saṃdehe sati kartavyam || na tu saṃdehod (!) abhimatārthāpratipādakaṃ śāstraṃ syāt || tac ca vyākhyānaṃ ṣaḍvidhaṃ yathāhuḥ ||

padachedaḥ padārthoktiḥ vigraho vākyayojanā ||

ākṣepo tha samādhānaṃ vyākhyānaṃ ṣaḍvidhaṃ matam |

iti || athodāharaṇaṃ || ṅer ām naṭyāmnībhyaḥ<ref name="ftn1">Pāṇ 7.3.116.</ref> || atra saptamyekavacanasyaiva ṅer grahaṇaṃ ||

(fol. 2r1–9)

End

vastutas tu nānācāryāṇām imāni vacanāni pūrvodāhṛ(!)laṇsūtrādigataṇakārādy- upādānatārthajñāpakebhya iṣṭasiddhaye kaivalaṃ (!) pāṇinyādimunitrayeṇorarī- kriyaṃte | ata evāniṣṭaprasaktau naiṣām abhyupagama iti jñāpakasiddhaṃ na sarvatreti paribhāṣāyā nyāyasiddhārthānuvādikātvam iti na paribhāṣyavaśād aniṣṭāpādanaṃ [[na sāṃ]]pratam iti sakaleṣṭasiddhiḥ ||     ||

paribhāṣākamalinīr yuktirugbhir vikā[sa]yan |

bhāskaraḥ paṃṇḍītā(!)līnāṃ sāṃtaṃ (!) (sā)naṃdayatv ayaṃ || 1 ||

tryaṃbakeśvarapurīkṛtavāsād agnihotrikulanīradhicaṃdrāt | puṇyapūrṇapuruṣottamabhaṭṭād udbhabhūva (!) sukṛtī haribhaṭṭaḥ || 2 ||

vedavākyani(cayā)vacayena prekṣito vidhir iveha budhaughaiḥ | lokagītavimalāyatakīrtiḥ so pi sajjanamaṇir jayati sma || 3 ||

tasmād udbhūtakīrteḥ kṛtasukṛtabharān maṃtrataṃtrasvataṃtraḥ

sādhūnām agragaṇyo ga(da)dalanavidhau mānavānāṃ śaraṇyaḥ ||

kāśīkṣetrādhivāsī hṛtakaṭhinatarārātiṣaḍvargadaṃbhaḥ

śrīmān āpājibhaṭṭaḥ surayajanarataḥ śuddhadhīr āvirāsīt || 4 ||

tanaya iha tadīyo cīkarad bhāskarākhyaḥ

⌣ ⌣ ⌣ ⌣ ⌣ ⌣ tīnām a[[ā]]śayaṃ bhāvayitvā [[||]]

paramataparibhāṣābhāskara (!) cā⟪..⟫rpi (!) ya(n) ta (!)

surataṃ(!)raravipāde sa⟪..⟫cci⟪naṃdā⟩⟩[[dānaṃ]]darūpe ||

- - - so mavīṣā (!) vā stukṛtaṃ (!) vā na kiṃcana ||

manye gurukṛpākalpalatikaivādikāraṇaṃ || 6 ||

(fol. 34r1–13)

Sub-colophons

iti śrīmadagniho(tri)vaṃśāvataṃsāpājibha(ṭṭasū)nuparābhidhānaharibhāskarakṛte paribhāṣābhāskare prathamādhyāye prathamaḥ pādaḥ ||     || (fol. 10r4–5)

iti prathame dvitīyaḥ || (fol. 11r1)

iti prathame tṛtīyaḥ || (fol. 11v13)

iti śrīmadagnihotrivaṃśāvataṃsāpājibhaṭṭasūnuparābhidhānaharibhāskarakṛte paribhāṣābhāskare pathamo dhyāyaḥ ||     || (fol. 14r9)

iti dvitīye prathamaḥ || (fol. 14v11)

iti dvitīye dvitīyaḥ || (fol. 16r9)

iti dvitīye tṛtīyaḥ || (fol. 16v7)

iti śrīmadāpājibhaṭṭasūnū(!)bhāskarakṛte paribhāṣābhāskare dvitīyo dhyāyaḥ ||     || (fol. 16v18–19)

iti paribhāṣābhāskare saptamo dhyāyaḥ || (fol. 29r10–11)

aṣṭame prathamaḥ || (fol. 29v2)

Colophon

iti śrīmatkāśyapānvayasaṃbhavāgnihotrikulatilakāyamānaharibhaṭṭasūnuśrī-mahāpājibhaṭṭasūnubhāskaraviracitaḥ paribhāṣābhāskaraḥ samāptim agāt ||     || śubham bhūyāl lekhakasya ||     || śrīśāke 1695 mā.rgaśirṣamāsasya śukula(!)pakṣasya pratipadāyāṃ tithau somavāsare likhitaṃ vṛddhan(!)-vṛṃdaśiromaṇeś cakrapāṇeḥ putreṇa vaiyākaraṇakesariṇā kāṣṭamaṃḍapanagare ||     ||     || śubham ||

(fol. 34r13–16)

Microfilm Details

Reel No. A 554/2

Date of Filming 07-05-1973

Slides 36

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 23-05-2006


<references/>