A 554-3 Paribhāṣāmañjarī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/3
Title: Paribhāṣāmañjarī
Dimensions: 24.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4319
Remarks:


Reel No. A 554-3

Inventory No. 49744

Title Paribhāṣāmañjarī (?!)

Remarks The title Paribhāṣāmañjarī as given in the writer’s colophon may possibly be a mistake, since both the sequence of paribhāṣā-s and the introductory and final verse seem to be a strong indication of this text being really Śīradeva’s Paribhāṣāvṛtti.

Author Śīradeva?

Subject Vyākaraṇa

Language Sanskrit

Text Features Short exposition on the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar as applied in the Mahābhāṣya, commenting on some 100 paribhāṣā-s.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.0 cm

Folios 7

Lines per Folio 13–15

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Date of Copying ŚS 1822

Place of Deposit NAK

Accession No. 5/4319

Manuscript Features

There are occasional corrections in the margin. In the top of the left-hand margin of

the verso the word śrīḥ is written above the foliation. In the bottom of the right-hand

margin, the word rāmaḥ is written above the foliation.

The order of fols. on the micro-film is as follows: 7r; 6r; 1v–7r.

Exposure 4 shows another fol. (possibly the back of either fol. 1 or 7), which

aṃtya(b)ādhe ʼnyasadesaṃ.. || 1 || anuvāde paribhāṣāṇām anupasthitiḥ || [[2]] prakṛtipratyayau sahārthaṃ (brū)tas tayoḥ pratyayaprādhānyena || 3 || uktārthānām aprayogaḥ || yena nāprāpte yo vidhir ārabhyate so rtha tasyāpavādaḥ || 5 || … samasyamāna (!) yāvat padā ghaṭitatvaṃ asvapadavigrahatvam || saṃbhavavyābhicārābhyāṃ (!) (day)ād viśeṣaṇam arthavat || bhavānīdattasyedaṃ pustakam ||     ||

Excerpts

Beginning

śrīgaṇeṣāya namaḥ ||

praṇamya dakṣiṇāmūrttiṃ saccidānandavigraham |
bhāṣyasya paribhāṣāṇāṃ saṃgrahaḥ kriyate dhunā || 1 ||

vyākhyānato viśeṣapratipattir na hi sandehād alakṣaṇam ||     || asyāḥ paribhāṣāyā ayam arthaḥ | vyākhyānato gurupāraṃparyopadeśād viśeṣāgamo bhavati na tu sandehād alakṣaṇam jñānābhāva iti | tenāṇudit savarṇasyeti<ref name="ftn1">Cf. Pāṇ 1.1.69.</ref> sūtre ʼ..pareṇa ṇakāreṇeti bodhyam evam anyāny api bhūyāṃsi prayojanāni iyaṃ ca nyāyasiddhā || 1 ||

kāryam anubhavan hi kāryī nimittatayā nāśrīyate | kāryam anubhavati yaḥ sa kāryyākāryaṃ pratinimittatvenāśrīyate tenādhyetādhyāpakaḥ śayitā śāyaka ity

akṅiti (!) ceti<ref name="ftn2">Cf. Pāṇ 1.1.5.</ref> guṇaniṣedhota tathāririṣatīty atra dvirvacaneti sthānitvaṃ na atra ca jñāpakaṃ dīdhīvevīṭām<ref name="ftn3">Cf. Pāṇ 1.1.6.</ref> ity atra didhī(!)vevīṅgrahaṇam || 2 ||

yadāgamās tadguṇībhutās tadgrahaṇena gṛhyaṃte [[tena sarveṣām ity atra ṣatvam]] atra ca liṃgaṃ ṇer aniṭīty<ref name="ftn4">Cf. Pāṇ 6.4.51.</ref> atrāniṭniṣedhaḥ | yadāgamās tadgrahaṇena gṛhyeran tadā iṭā vyavahitatvād eva ṇilopo na bhavatīti kiṃ tena || 3 ||

(fol. 1v1–7)

End

yathoddeśaṃ saṃjñāparibhāṣam saṃjñāś ca paribhāṣāś ca yatropadiṣṭās tatraiva vyāpriyaṃte kāryakālaṃ saṃjñāparibhāṣam na sākāryatvāt vyutpannāvyutpanna (!) prati yatra bhedenaiva tau yathoddeśyakarmyapakṣau bādhau || 95 || gaṇakāryam anityam tena śvased i[[ty atrādi]]prabhṛtibhyaḥ śapaḥ lugabhāvāt na viśvāso pūrvavirodhi tasyeti sidhyati 96 | yogavibhāgād aniṣṭā siddhiḥ | 97 | vyavasthita- vibhāṣayāpi kāryāṇi kriyaṃte tena vā tā yatārthe gavākṣe ataṇo vaikalpikatvād api g(o)kṣa iti kadāpi na | 98 | yupagad adhikaraṇe dvaṃdvaḥ | 99 | ekadaivānakā(!)rthābhidhāne (!) dvaṃdvo na bhavatīty arthaḥ | tena devadatta-yajñadattau pacate ity atraikakālam eva kriyākārakasambandhaḥ | 100 | jñāpakasiddhaṃ na sarvatra jñāpakasiddhaṃ paribhāṣārūpaṃ sarvatra na bhavatīty arthaḥ | tena varṇagrahaṇe jātigrahaṇam ity asyā sārvatrikatvena titaucchatram ity ⟪a⟫dīrghāt<ref name="ftn5">Pāṇ 6.1.75.</ref> padāṃtād veti<ref name="ftn6">Pāṇ 6.1.76.</ref> tugāpattir na | siddhaśabdo graṃthāṃte maṅgalārthaḥ ||     ||

itthaṃ hi paribhāṣāṇāṃ diṅmātram iha darśitam
vistaraḥ sāradevī(..)<ref name="ftn7">Maybe wrongly for śīradevasya.</ref> vṛttyādāv avadhīyatām || 1 ||     ||

(fol. 7r2–11)

Colophon

iti paribhāṣāmañjarī samāptā ||     || śubham yamayamanagaikaśāke mādhave māsi śuklapakṣe likhite⟪ ..⟫yaṃ paribhāṣāvyākhā || śubham bhūyāt |

(fol. 7r11–12)

Microfilm Details

Reel No. A 554/3

Date of Filming 07-05-1973

Exposures 12

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 24-05-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. critically with the commentary Tattvādarśa of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research Institute, Poona 1962.
  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. and explained by F. Kielhorn. Pt. 2 Translation and Notes. 2nd ed. by K. V. Abhyankar. Bhandarkar Oriental Research Institute, Poona 1960.

<references/>