A 554-4 Paribhāṣāmaṇimālā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/4
Title: Paribhāṣāmaṇimālā
Dimensions: 26 x 9.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: SAM 1918
Acc No.: NAK 4/2430
Remarks:


Reel No. A 554-4

Inventory No. 49743

Title Paribhāṣāmaṇimālā

Author Candradatta

Subject Vyākaraṇa

Language Sanskrit

Text Features This exposition of the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar is virtually a versification of Nāgojī Bhaṭṭa’s Pāribhāṣenduśekhara. It comprises 118 verses composed in a variety of metres.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.5 cm

Folios 7

Lines per Folio 9–10

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Scribe Bālakṛṣṇa Śarman

Date of Copying (V)S 1918

Place of Copying Videhanagara

Place of Deposit NAK

Accession No. 4/2430

Manuscript Features

In the top of the left-hand margin of the verso the abbreviations pa° bhā° ma°, pa° ma°, or pa° bhā° respectively (standing for Paribhāṣā-maṇi-mālā) are written above the foliation. In the bottom of the right-hand margin, the following words are written above the foliation (fol. 1–7): rāmaḥ, kṛṣṇaḥ, śrīḥ, hariḥ, śrīḥ, śivaḥ, śrīḥ.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || om ||

ākuṃcitorddhvabāhūbhyāṃ riṃgamāṇaṃ vrajāṃgaṇe ||

śrīnaṃdanaṃdanaṃ vande prācāṃ vācām agocaram || 1 ||

santīha paribhāṣā yāḥ paribhāśenduśekhare ||

tā hetuphalapūrvaṃ ca nibadhnāmi yathāmati || 2 ||

savarṇavarṇapratipādakādāv aṇādipūrvottaraṇādisaṃśaye ||

vyākhyānato nyanta(!)nivarttakaṃ dvidhā ṇakāram evānubabaṃdha yan muniḥ || 3 ||

yathāśrutagrāhi viśeṣadarśi janaprabhedādd (!) viditaṃ matadvayam ||

śāstre yathoddeśam atho hi kāryakālaṃ tathaiva vyavatiṣṭhate ʼrthataḥ || 4 ||

vidhīyamāne [[ʼ]]nubabaṃdha yan munis tat kiṃ tadīyo ʼvayavo na veti ||

matadvayaṃ kādikiduktilabhya (!) śrutiprayuktaṃ prathamaṃ tu yuktam || 5 ||

ayaṃ tv anekālabhidhāya(!)śitpadaṃ cakāra cānekavidhatvam alṣu ||

naivānubaṃdha[[o]] na bhavaty ato rvaṇas trādeśakāryaṃ<ref name="ftn1">Cf. Pāṇ 6.4.127: arvaṇas tr asāv anañ ||</ref> sakalasya naiva || 6 ||

itthaṃ tv anūbaṃdhakṛtā na ⟨kṛtā na⟩ kutracid bhavaty anejaṃtapadābhidheyatā ||

nirdiṣya māṅo vyatihāra<ref name="ftn2">Cf. Pāṇ 3.4.19: udīcāṃ māṅo vyatīhāre ||</ref> ātvaṃ dadādi (!) daipo na karoty aghutvāt || 7 ||

na tair asārūpyam api prayojakaṃ yad vā sarūpeti kṛte vibhāṣayā ||

śapratyayaṃ śāsti dadātidhātor<ref name="ftn3">Cf. Pāṇ 3.1. 139: dadātidadhātyor vibhāṣā ||</ref> ato na godādipade ʼṇ kadācit || 8 ||

na kṛtrimā vai(!)tiśadaṃtasaṃkhyā yat kanvidhau<ref name="ftn4">Cf. Pāṇ 5.1.22: saṃkhyāyā atiśadantāyāḥ kan ||</ref> tat pratiṣedhatīttham ||

dvayor apīha grahaṇaṃ yadṛchayā (!) bhavaty ataḥ paśvaka(!)saptakādi<ref name="ftn5">I.e. pañcakasaptakādi.</ref> || 9 ||

(fol. 1v1–9)

End

asiddhakāṃḍasthitaghatvaśāsanā (!) dvitve na pūrva (!) bhavati (gdha)siddham ||

ato na dogdhrā(!)diṣu ghatvaṭatve (!) dvitve kṛte staḥ sakaleṣṭasiddhiḥ || 111 ||

anyārthatvaprasaṃgena cānyākṛtimat kvacit ||<ref name="ftn6">Out of metrical and syntactical reasons, the following emendation might be taken into consideration:

anyārthatvaprasaṃgena [yac] cānyākṛtimat kvacit | tena …</ref>

tena svāmī gavām aśveṣv iti naiva kadācana || 112 ||

prasāraṇaṃ tajjanitaṃ cca (!) kāryaṃ balīya ity apy avamenire pare ||

vivyādhasiddhyādiphalasya cānyathā siddhiḥ kṛtā yat phaṇināyakena || 113 ||

śtipā śapetyādivacas tu caikāj yadā tathā bebhiditeti siddhyati ||

kvacin na yad yaṅluki pūrvakhaṃḍe guṇaṃ<ref name="ftn7">Cf. Pāṇ. 7.4.82: guṇo yaṅlukoḥ ||</ref> vidhatte na ca bhāṣyasaṃmatam ||114||

upadiṣṭapratītiḥ syād upadiṣṭaprayuktayoḥ ||

vikṛtiḥ prakṛtiṃ yātītyādy anārṣan na likhyate || 115 ||

vibhajya yogaṃ padagauravā(d) dhi vyākhyānam eva prabalaṃ laghutvāt ||

idaṃ tu ṭāṅeti<ref name="ftn8">Cf. Pāṇ. 7.1.12: ṭāṅasiṅasām inātsyāḥ || </ref> vidhau viruddhaṃ pratīyate bhāṣyamatād ato na || 116 ||

śabdā(!)kāntārasakhinna(!)buddhir mātrārddhalāghavāt ||

manute putrajananāt sukhād apy adhioṃ<ref name="ftn9">I.e. adhikam.</ref> (!) sukham || 117 ||

paribhāṣāmaṇimālā paribhāṣenduśekharāl labdhā ||

enāṃ vidhṛtya kaṇṭhe sadasi lasaṃto bhavantu vidvāṃsaḥ || 118 ||

(fol. 7r1–8)

Colophon

iti śrīmadupādhyāyopanāmadheyavidehanagarādhivāsinā śrīcaṃdradattasaṃjñāvatā viracitā paribhāṣāmaṇimālā samāptā ||     ||

samvat 1918 jyeṣṭa(!)śukla 10 vāsare 3 likhitam idaṃ pustakaṃ bālakṛṣṇaśarmaṇā arjyālapadavācyena śubham

(fol. 7r8–9)

Microfilm Details

Reel No. A 554/4

Date of Filming 07-05-1973

Exposures 10

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 26-05-2006

Bibliography

  • The Paribhāṣenduśekhara of Nāgojībhaṭṭa. Ed. crit. with the commentary Tattvādarśa of V. S. Abhyankar by K. V. Abhyankar. Pt. 1. Bhandarkar Oriental Research Institute, Poona 1962.

<references/>