A 554-5 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/5
Title: Paribhāṣenduśekhara
Dimensions: 28.2 x 10 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3857
Remarks:


Reel No. A 554-5

Inventory No. 49816

Title Paribhāṣārka

Remarks also called Pāribhāṣenduśekharaṭippaṇī

Author Vācaspati Panta

Subject Vyākaraṇa

Language Sanskrit

Text Features A (sub?)commentary on Nāgojī Bhaṭṭa’s Pāribhāṣenduśekhara. As the author’s name Panta suggests, this commentary may have circulated in Nepal only.

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.2 x 10.0 cm

Binding Hole

Folios 83

Lines per Folio 11

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 3857

Manuscript Features

This MS consists of two sets of folios of similar appearance, written in the same hand, having a foliation of their own (fols. 1–49 and 1–34 respectively).

There are occasional corrections and annotations in the margin.

The scribe has the habit of writing °ttva for the suffix °tva. Moreover, he uses a dot to mark syntactico-semantic sections.

Exp. 2 shows the back of fol. 1v, on which members of the NAK have written the following piece of information: “paribhāṣārkaḥ paribhāṣenduśekharaṭippaṇī paṃ° vācaspatipantakṛtaḥ”.

There is no entry of this text, neither of its author, in the CatCat.

Excerpts

Beginning

śrītāriṇyai namaḥ ||    || śivam astu ||    ||

śivagurucaraṇāravindayugme racitavinatinā vacodhipena |
samaraci paribhāṣikendumūrddhno gala iva samalā(!)ṃbujālimālā || 1 ||

maṅgalam ācarati | natveti | nāgeśa iti ātmanāmeti niṣedhas tu śakyatāvachedaka-puras⟪v⟫[[k]]āreṇa bodhane iti bhāvaḥ | idan tu lakṣyatāvachedakanāgeśapada-vācyatvena bodhakaṃ na tu tadvyaktitvena niṣedhasya sarvaviṣayakatve tu rāmanāmoccāritadāśarathī⟪ṃ⟫ paraṃ rāmapadam api śivetarajanakaṃ syāt mama tu tadvyaktitvena bodhana eveti na doṣaḥ etena tiraścallocanalīlayā nas tu iti naloktir vyākhyātā natveti abhivāda[[na]]tulyaiva sattvena na doṣa iti kecit kurute iti taṅ tu puṇyasya svagāmitvād bodhyaḥ viṣayan nirdiśati prārtham iti atreti vyākhyāyanta ity anenānveti siddhāni vacana (!) siddhyatīty arthaḥ jñāpakanyāyayor api tatsiddhatve lakṣaṇā bhāṣyavārttikarūpanibaddhāni iti paribhāṣārūpāṇīti ca samānādhikaraṇaṃ akṛtetyādīnāṃ tu khaṇḍanārtham upanyāsaḥ anyatra paribhāṣātvaṃ lakṣyasaṃ-skārākāraṇatve sati tātparyagrāhakaśāstratvam atra tu pāṇinyuccari[[ta]]vacana-bhinnatve sati guṇaśāstrattvaṃ (!) tat nanv iti (exp. 3 top =fol. 1v1–8)

Extracts

tayā śakyaṃ varṇenāpy anarthakena bhavituṃ kiṃ punar iyatā sūtreṇety aneneti bhāvaḥ na cānekasūtrapratyākhyānaparabhāṣyavirodhanirasa(fol. 49v1)nāya prayojanavaidhuryarūpaṃ yathāśrutāvayagatam (!) ānarthakyam apahāya bodhyārtharāhityarūpam anusṛtaśekharavivaraṇādiṣu ta(c) ca niyamaśāstrāṇāṃ anudātte taṅitaś ca lasyātmanepadam<ref>Cf. Pāṇ 1.3.12.</ref> iti śābdabodhajanakatvān niṣprayojanatve pi viruddhyeteti vācyam vṛddhir ādaij<ref>Cf. Pāṇ 1.1.1.</ref> ityādīnāṃ yathā kathaṃcic chābdajanakatayā yogyārthā(!)bodhakatvarūpasya vivakṣaṇena bhuktavantam iti nyāyaviṣaya-tvopapādanāyā (!) udāttaṅitaḥ parasmaipadan nety arthasvīkāreṇa tip tas th⟪i⟫[[ī]]ty<ref>Cf. Pāṇ 3.4.78.</ref> (!) anena vihitānāṃ parasmaipadānām asādhuttva(!)bodhakatayā ʼyogyārthabodhakattvāt (!) || (exp. 51 bottom–52 top = fol. 49r11–49v4)

nityād apīti<ref>Cf. Paribhāṣenduśekhara introductory statement on paribhāṣā 50.</ref> grāmaṇī ī ity atra padavibhajyānvākhyānapakṣe hrasvo numoḥ prāptau tumi nityattvāc ca prapti(!)hrasvapravṛttaye kṛtām antaraṅgaṃ bahiraṅgād balīya iti paribhāṣāṃ asiddhaṃ bahiraṅgam ity asya jātabahiraṅge eva pravṛttyātiriktā saṃpādya kāryām prācīnapaṭhitāṃ nirākaroti antaraṅge bahir iti pūrvatrāsiddham ity anenevānayāpy asiddhattva(!)bodhane bahiraṅgaśāstrasya satpratipakṣattvāt (!) pravṛttir na syāt (exp. 52 bottom = fol. 1r1–3)

End

nimittakāraṇatā na syāt iti tarke apekṣābuddhau prārabdhe ca vyabhicāro dṛṣṭaḥ svakāryattvā(!)vacchinnaprayogitākanāśattvā(!)vachinnaprayojakatā nirūpitaprayojyatāśrayanāśapratiyoginī syād iti tarke saṃkhyānāśe ʼpekṣābuddhittvā(!)vachinnapratiyogitākanāśattvenā(!)kṣepanāśe prārabdhattvā(!)vachinnapratiyogitākanāśattvena (!) kāraṇatayā svakāryattvā(!)vachinnapratiyogitākanāśattvena (!) kāraṇatāyā abhāvena vyabhicārābhāve pi tattarkaviṣayakajñānasya pāṇinīyānām ajāyamānatayā teṣām eva sādhuttva(!)jñānāya pravṛtto bhagavān pāṇinis tadbuddhyanusāreṇa sūtram akarot pāṇinīyānāṃ tādṛśabuddhimattvasya samarthagrahaṇam eva jñāpakaṃ viśeṣatarkasanāthānāṃ samarthagrahaṇasya vyarthattvāt (!) yad vā yā - kāraṇatā sā 2 svakāryanāśaprayojakanāśapratiyoginīti vyāptimātraṃ gṛhītaṃ vyāptipratikūlaḥ pūrvoktas tarko yair na kṛta ity arthaḥ asmin pakṣe viśiṣṭa ity asya svābhimatavyāptipratikūla ity arthaḥ evaṃ ca seduṣa ityādau kāraṇatāvattva(!)-hetutāvakāre i(ṭ)nāśaprayojakanāśapratiyogittvam (!) anumityā siddhaṃ tadā ⟪i⟫ nimittāpāye iti (exp. 86 bottom = fol. 34r1–9)

Microfilm Details

Reel No. A 554/5

Date of Filming 07-05-1973

Exposures 88

Used Copy Berlin

Type of Film negative

Remarks fols. 27v–28r (exp. 29–30) have been microfilmed twice

Catalogued by OH

Date 29-05-2006


<references/>