A 554-6 Paribhāṣenduśekhara

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 554/6
Title: Paribhāṣenduśekhara
Dimensions: 22 x 12.4 cm x 58 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3787
Remarks:


Reel No. A 554-6

Inventory No. 49817

Title Paribhāṣārthamañjarī

Remarks also known as Pāribhāṣenduśekharaṭīkā or Pāribhāṣenduśekharavyākhyā

Author Bhīmācārya Galagali

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Nāgojī Bhaṭṭa’s Pāribhāṣenduśekhara, composed 1796 A.D.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 12.4 cm

Binding Hole

Folios 58

Lines per Folio 10

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3787

Manuscript Features

Fols. 1–2 are written in slightly cursive hand, which is somewhat inclined to the left.

Fols. 3–58 are written in another hand with akṣaras of a bold and rectangular type. There is a peculiarity of this hand to write the combination ddha as tdha (as in siddhi), and gdha as tgha (as in saṃdigdha).

In the top of the left-hand margin of the verso the abbreviation pa° śe° ṭī ° (standing for Paribhāṣenduśekharaṭīkā) is written above the foliation. In the bottom of the right-hand margin, the word rāmaḥ is written above the foliation.

Excerpts

Beginning

śrīgaṇapataye namaḥ ||    ||

vināyakapadāmbhojaṃ sarvavighnaughanāśanam ||
natvā karoti bhīmākhyaḥ paribhāṣārthamañjarīm || 1 ||
guroḥ kaṭākṣanikṣepaśāśvallaghudhiyā mama ||    ||
yad uktaṃ kṣamyatāṃ kṣāntinikṣepaṇavicakṣaṇaḥ || 2 ||
āryyamātsāryyam utsāryya samaryyādam imāṃ kṛtim ||
paśyatāṃ paśyatāṃ hlādajananīṃ jananīṃ dhiyaḥ || 3 ||
haṃsas sāraṃ yathādatte sārāsāravivekataḥ ||
tyaktvāsāraṃ tathā sāra⟪ṃ⟫m aṅgīkuruta paṇḍitā[[ḥ]] || 4 ||

granthasamāptipratibandhakavighnaughapraśamanāya prakṛtagranthādau namaskāryya sveṣṭadevatānamaskārarūpaṃ maṅgalādīni hi śāstrāṇi prathante ityādi vṛddhi[[(rā)..]]sūtrasthaṃ bhāṣyam (ta)smād bhāṣyād granthādau granthamadhye ca granthānte punaḥ punar iti śiṣṭācākhodhita(!)smṛteṣv āvaśyakarttavyatayā sūcitam maṅgalācarañ śiṣyaśiṣyārthaṃ nibadhnāti || natvā sāmbaśivam iti || ambā jaganmātā pārvatī tatsahitaṃ śivaṃ śete ʼsmiñ jagad iti adhikaraṇavyutpatyā (!) jagadādhāram ity arthaḥ sarvanighṛṣvalaṃṣva(!)śivetyādyuṇādisūtre<ref>Cf. Siddhāntakaumudī, Uṇādisūtra 1,154: sarvanighṛṣvariṣvalaṣvaśivapaṭvaprahveṣvā asvatantre ||</ref> śīṅo hrasvatvavat<ref>Ibid., commentary thereon.</ref> pratyayo ni⟪r⟫pātanāt yad vā śivaṃ maṅgalam asyāstīti śivaḥ arśaādy ac<ref>Cf. Pāṇ 5.2.127: arśaādibhyo ʼc ||</ref> sāmbeti (n)eti viśeṣaṇaṃ tu tadaviyogasūcanāya nanu gu[[ṇa]]śūnyanamanaṃ kiṃ pha[[la]]m ity āśaṃkyāha brahmeti bṛṃhate smiṃ guṇā ānandādaye ity arthaḥ | yad vā bṛṃhate prajāṃ varddhayatīti brahma bṛṃher nalopaś ceti (fol. 1v1–8)

End

laṇsūtreti tatra hi aṇiṇgrahaṇeṣu saṃdi(gdha)jñāpakena sarvatrāṇgrahaṇeṣu saṃdehanivṛtim (!) asi.āyeṇgrahaṇe tannivāraṇāyaivam uktaṃ || (e)vaṃ (rā)ṇa iṇ haṇeṣu sarvatrājñā mā ku ādinā nirvāhaḥ tata uktaṃ kiṃ punar varṇotsatā(vivā)yaṃ nakāro (fol. 58r1) .i (khu) badhyateṇ tad eva jñāyatācāryo bhavaty eṣā paribh⟪i⟫[[ā]]ṣāvyākhyānato eṣa prati (r) na hi saṃdehād alakṣaṇam iti || varṇotsati varṇoccheda iti kaiyaṭaḥ || atrāseḥ saparibhāṣāvyākhyānam ak(ṛ)tvā ardhamātrālāghaveneti<ref>Cf. paribhāṣā 122.</ref> paribhāṣāvyākhyānadvārā graṃthaupakrama(!)-graṃthāṃtayo vyākhyānata iti paribhāṣa(!)saṃdaṃśo darśito gneḥ viśru.ā tv ity upapādanena | tat phalaturātanmadhyapatitanām (!) utsargāpavādabhūtānāṃ paribhāṣāṇāṃ madhye kasyāḥ kva (pravṛ)ttiḥ kasyāḥ kva neti sarvam anayaiva nirvāsvam iti pradarśanam eva || kiṃ ca graṃ(th)opakrame prācīnavaiyyākaraṇe savācanikānīti vadatā te vāmate sarvāsāṃ vāc iti katvaṃ bodhitaṃ || tac ca na yuktaṃ | ardhamātrālāghatvena putrotsavatulyaharṣo sādāt supi surataṃ grantha..kadākūtaṃ vidvanmāsāvidāṃ kurvati sakalārthasiddhiḥ || (fol. 57v9–58r5)

Colophon

bhīmācaryeṇa nirmitā paribhāṣenduśekharavyākhyā samāptā || cha || ❁ || (fol. 58r5–6)

Microfilm Details

Reel No. A 554/6

Date of Filming 07-05-1973

Exposures

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 30-05-2006


<references/>