A 554-7 Paribhāṣāvivaraṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/7
Title: Paribhāṣāvivaraṇa
Dimensions: 33 x 7.4 cm x 38 folios
Material: paper?
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4314
Remarks:

Reel No. A 554-7

Inventory No. 49756

Title Paribhāṣāvivaraṇa

Remarks this text is more commonly known as Laghuparibhāṣāvṛtti

Author Puruṣottamadeva

Subject Vyākaraṇa

Language Sanskrit

Text Features exposition on the rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar

Manuscript Details

Script Maithili

Material paper, cut in the shape of palm-leaves

State incomplete, damaged

Size 33.0 x 7.4 cm

Binding Hole 1, rectangular, in the centre

Folios 41

Lines per Folio 8

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4314

Manuscript Features

Fols 1–2 are missing. Fols. 3–4 are damaged in both margins, fols. 35–43 in the right-hand margin. Fol. 5 is only slightly damaged.

There are occasional corrections in the margin.

The sections dealing with the individual paribhāṣā-s are numbered, amounting to 114 sections in contrast to Puruṣottamadeva’s 120 paribhāṣā-s. However, sometimes two paribhāṣā-s may have been treated within one section.

Excerpts

Beginning

///tako ʼlasaḥ uṣṇako dakṣa iti iha ca goto ṇit<ref name="ftn1">Pāṇ 7.1.90.</ref> auto maśasor<ref name="ftn2">Pāṇ 6.1.93.</ref> iti gośabdasya pradhānatvān nirdde⟪..⟫śe ʼrthāśrayayor gauṇamukhya⁅tva⁆///m vāhīkamānaya ti (!) vṛddhyātve bhavataḥ || 5 ||

bahuvrīhau tadguṇasaṃvijñānam api || guṇo viśeṣaṇam upalakṣaṇaṃ citraga(!)(tv)ādiḥ sa gu⁅ṇo⁆ /// ⁅sa⁆māse viśeṣaṇasahitasyaiva śāstre saṃvijñānaṃ saṃpratyayaḥ kā〇ryyaḥ | tad yathā sarvvādīni sarvvanāmānīti<ref name="ftn3">Pāṇ 1.1.27.</ref> sarvvaśabdasyā///

⁅ta⁆sau matvartha<ref name="ftn4">Pāṇ 1.4.19.</ref> ity upalakṣaṇabhūte matupy api saṃjñā bhavati sūtre 〇 ʼpiśabdāt kvacid atadguṇasamvijñānam api boddha⁅vya⁆/// ⁅si⁆ddhaṃ tadguṇātadguṇābhyāṃ pāṇiner yyathā loka iti loke hi tadgu〇ṇe ca bahuvrīhir ddṛśyate lambakarṇṇam ānayaḥ (!) citragum ānaye⁅ti⁆ ///grahaṇe cātra āḍhyasubhagādisūtre<ref name="ftn5">Cf. Pāṇ 3.2.56.</ref> cvyartheṣv ity uktvā acvāv iti niṣedha〇vacanaṃ jñāpakam iti yadi hy atadguṇa eva bahuvrīhinyāyāt cvirartho yeṣām iti cver upalakṣaṇatvād eva cvyanta⁅sya na bhavi⁆ṣyati 〇 kim acvāv ity anena kṛtañ ca jñāpakam iti || 6 ||

(fol. 3r1–7)

End

bhavati vyākhyānato viśeṣapratipattir nna hi sandod (!) alakṣa⟪..⟫ṇaṃ<ref name="ftn6">Cf. edition paribhāṣā no. 120.</ref> || vyā⟪..⟩⟩ khyānād ācāryapāramparyyopadeśād viśeṣāvagamo bhavati ataḥ tasmān na sandehaṃ prāpyālakṣaṇaṃ lakṣaṇā⁅pravṛtti⁆///deham āpa alakṣaṇaṃ pravarttanīyam ity arthaḥ || iyaṃ paribhāṣā laṇ ity atra sū(!)kāreṇa bhāṣya〇kṛtā jñāpitā yad uktaṃ kiṃ punar ayaṃ varṇṇo nimittavi///tur anubaddho pi punar anubadhyate yasmād aṇenān(!)grahaṇeśv iṇgrahaṇeṣu ca saṃdehaḥ 〇 kiṃ pūrvveṇa ṇakāreṇa pareṇa veti evan tarhy etat ///ribhāṣā vyākhyānato viśeṣapratipattir iti tenāṇgrahaṇāni pūrvveṇa ṇakāre〇ṇa anudit savarṇṇasya cāpratyayaḥ<ref name="ftn7">Pāṇ 1.1.69.</ref> ity ekaṃ pakāre⁅ṇa⁆ (!) ///ti niścīyate || 114 ||

iti tāvaj jñāpakasiddhā vacanasiddhā nyāyasiddhāś ca paribhā〇ṣāḥ vacanāni ca kānicid yathābodham asmābhir vvi⁅vṛ⁆///nyāny api śabd⟪ā⟫aprakriyopayogāni nyāyavākyāni liṅgodāharaṇābhyām anugantavyāni santi ca tāni śastāni yathā sāpekṣyaṃ samartham bhavati ||     ||

(fol. 43r2–7)

Colophon

iti śrī pu⁅ru⁆///ribhāṣāvivaraṇaṃ samāptaṃ ||     || ❖ || ❖ || namas tasyai || ❖ || namas tasyai || ❖ || namas tasyai || ❖ || namas tasyai || ❖ || namas tasyai || ❖ || namas tasyai || ❖ || namas ta⁅syai⁆ ///

(fol. 43r7–8)

Microfilm Details

Reel No. A 554/7

Date of Filming 07-05-1973

Exposures 47

Used Copy Berlin

Type of Film negative

Remarks fols. 42r/v and 43 have been microfilmed twice

Catalogued by OH

Date 21-07-2006

Bibliography


<references/>