A 554-8 Paribhāṣāvṛtti

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/8
Title: Paribhāṣāvṛtti
Dimensions: 25 x 11.2 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/644
Remarks:

Reel No. A 554-8

Inventory No. 49757

Title Paribhāṣāvṛtti

Author Nīlakaṇṭha Dīkṣita, also called Nīlakaṇṭha Yajvan

Subject Vyākaraṇa

Language Sanskrit

Text Features A short exposition on the rules of interpretation (paribhāṣā) in the Pāṇinian system of grammar. Although the writer’s colophon ascribes this Paribhāṣāvṛtti to Nāgeśabhaṭṭa, both the order of paribhāṣā-s and essential portions of the commentary correspond to Nīlakaṇṭha’s text, which includes 140 paribhāṣā-s.

Manuscript Details

Script Devanagari

Material paper

State complete, slightly damaged

Size 25.0 x 11.2 cm

Folios 17

Lines per Folio 11

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Scribe Gopāla

Place of Deposit NAK

Accession No. 4/644

Manuscript Features

Fols. 6–8 are slightly damaged in the margin. There are numerous corrections, both by the scribe and by some second hand.

The paribhāṣā-s are numerated from 1 to 134. However, sometimes two paribhāṣā-s are commented upon within one section. Thus, their number comes close to 140.

In the top of the left-hand margin of the verso the abbreviated title of the work is written thus: pari ° vṛttiḥ.

Exposure 5 shows the back of fol. 1, on which both the title of the work and the owner of the MS are inscribed: kṛ(ṣṇa)syeyaṃ paribhāṣāvṛttiḥ.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīlakṣmīnṛsiṃhāya namaḥ ||

vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇaṃ || laṇ iti spaṣṭatvāyānyā[[nu]]baṃdhe eva karttavye punar ṇakārānubaṃdhakaraṇam asyā jñāpakam iti laṇsūtre bhāṣyaṃ | jñāpite pi kayā rītyā cāritārthyam iti ciṃtyam || 1 ||

kāryam anubhavan hi kāryī nimittayā nāśrīyate || asyāṃ jñāpakaṃ dīdhīvevyor guṇapratiṣedhaḥ || kuṭādau kūṅpāṭhaś ca | anyathā dhātuṅitvenaiva siddhe tadvaiyarthyaṃ (!) spaṣṭam eva | adhyetā śayitā aririṣatīti prayojanam | 2 [||]

itaretarāśrayāṇy api kāryāṇi śāstre prakalpyaṃte || bhāvisaṃjñāvijñānād i[[ti]] nyāyamūlakam etat | ig yaṇa<ref name="ftn1">Cf. Pāṇ 1.1.45.</ref> ityādiprayojanam || 3 ||

yadāgamās tadguṇībhūtās tadgrahaṇena gṛhyaṃte || iyaṃ lokanyāyasiddhā | neṭīti<ref name="ftn2">Pāṇ 7.2.4.</ref> niṣedho jñāpako py asyāḥ iyaṃ ca varṇagrahaṇe na | āne muko<ref name="ftn3">Cf. Pāṇ 7.2.82.</ref> vidhānasāmarthyāt uraṇ rapara<ref name="ftn4">Cf. Pāṇ 1.1.51.</ref> ityādisūtre bhāṣye spaṣṭā || 4 ||

nirddiśyamānasyādeśā bhavaṃti || ṣaṣṭī (!) sthāneyogeti<ref name="ftn5">Cf. Pāṇ 1.1.49.</ref> sūtrārthabhūte yam iti spaṣṭaṃ bhāṣye | iyaṃ cāvayavaṣaṣṭī(!)viṣaye pi | tena tadoḥ satvam<ref name="ftn6">Cf. Pāṇ 7.2.106.</ref> iti sya ity atra neti spaṣṭaṃ pādaḥ pad<ref name="ftn7">Cf. Pāṇ 6.4.130.</ref> iti sūtre bhāṣye ||

(fol. 1v1–9)

End

sarvavidhibhy⟪o⟫a iḍvidhir balavān || iyaṃ bhāṣyāvyavahṛtā nirmūlā ca | śvīd ito niṣṭāyām<ref name="ftn8">Cf. Pāṇ 7.2.14.</ref> (!) iti śvigrahaṇasya śryukaḥ kitī⟪ti⟫ty<ref name="ftn9">Pāṇ 7.2.11.</ref> atropadeśā⟪dhika⟩⟩dhikārasatvena kte pūrvaṃ ataraṃgatvāt (!) saṃprasāraṇe pūrvatve kṛte pi iṇ viṣedhārtham āvaśyakatvāt || 130 ||

sarvavidhibhyo lopa⁅vi⁆(fol. 17r1)dhir balavān || iyaṃ bhāṣyāvyavahṛtā nirmūlā ca | pratyayalopa<ref name="ftn10">Cf. Pāṇ 1.1.62.</ref> ity asya kvibāder aṃtaraṃgatvāl lope⟪……….⟫[[āśīr ity ādā]]⟪ni⟩⟩v itvārthaṃ ⟪..⟫ cāritārthyān niṣphalā ca || 131 ||

pratipad avidhānād yogavibhāgo balīyān || iyaṃ nirmūlā | tatra tatra yogavibhāgaiḥ sūtrapratyākhyānaparabhāṣyaviruddhā ca | saptame kaiyaṭe nanu kvacit pūrvapakṣasya bhāṣyaprayojanāyā dṛtā || 132 ||

garbhavad ābādayo bhavaṃti || prātipadikaracādyor<ref name="ftn11">Cf. Ed. of Nīlakaṇṭha’s Paribhāṣāvṛtti ad paribhāṣā no. 139: prātipadikasvādyor.</ref> (!) madhye ity arthaḥ | yathā yāseti | na yāsayor<ref name="ftn12">Pāṇ 7.3.45.</ref> iti jñāpakasiddhasannipātaparibhāṣāʼnityatvamūleyam || 133 ||

vartsyapravṛtteha (!) kāryāṇi krīyaṃte<ref name="ftn13">Cf. Ed. of Nīlakaṇṭha’s Paribhāṣāvṛtti paribhāṣā no 140: vartsyatpravṛttyeha kāryāṇi kriyante.</ref> (!) || bhaviṣyaṃtīṃ pravṛttim āśrityety arthaḥ | yathā śadeḥ śita<ref name="ftn14">Pāṇ 1.3.60.</ref> iti sāmarthyanyāyasiddhā ceyam || 134 ||

etāsāṃ vistareṇa nirūpaṇaṃ tv asmatkṛtaśabdeṃduśekhare draṣṭavyaṃ ||     ||

Colophon

iti kālopanāmakanāgeśabhaṭṭakṛtā paribhāṣāvṛttiḥ samāptim avrājīt || śrītripurasuṃdaryai namaḥ || śubham a⟪..⟫stu ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na dīyatāṃ || 1 ||

likhitā gopālena

(fol. 16v9–17r9)

Microfilm Details

Reel No. A 554/8

Date of Filming 07-05-1973

Exposures 23

Used Copy Berlin

Type of Film negative

Remarks fols. 16v–17r have been microfilmed thrice

Catalogued by OH

Date 20-07-2006

Bibliography

  • Paribhāṣāsaṁgraha (a collection of original works on Vyākaraṇa Paribhāṣās). Ed. critically with an introduction and an index of Paribhāṣās by K. V. Abhyankar. Poona: Bhandarkar Oriental Research Institute, 1967.

<references/>