A 554-9 Paribhāṣāvaiyākaraṇīyā

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 554/9
Title: Paribhāṣāvaiyākaraṇīyā
Dimensions: 25.5 x 12.2 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1012
Remarks:


Reel No. A 554-9

Inventory No. 49755

Title Paribhāṣāvaiyākaraṇīya

Remarks This title is only given in a modern hand in the back of fol. 1 and not corroborated by the text itself.

Subject Vyākaraṇa

Language Sanskrit

Text Features A collection of some 125 rules of interpretation (paribhāṣā) of the Pāṇinian system of grammar. In the beginning portion of the text, the paribhāṣā-s (sometimes introduced by some sūtra of Pāṇini’s) are listed in the sequence of Nīlakaṇṭha Dīkṣita’s Paribhāṣāvṛtti, whereas the sequence of the final portion is rather similar to that of Śīradeva’s Bṛhatparibhāṣāvṛtti and Haribhāskara’s Paribhāṣābhāskara.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 12.2 cm

Folios 6

Lines per Folio 8

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Scribe Jvālādatta

Place of Deposit NAK

Accession No. 4/1012

Manuscript Features

There are a few corrections in the margin. In the back of fol. 1 (exp. 2), the title “paribhāṣā vaiyākaraṇīyā” is inscribed in modern Devanāgarī characters.

In the bottom of the right-hand margin of the verso, the word rāmaḥ is written above the foliation on every folio.

The individual paribhāṣā-s are numbered. Sections 114 and 115, however, give more or less the same paribhāṣā. Number 117 occurs twice, incorporating three paribhāṣā-s in all. Section 120 comprises two paribhāṣā-s.

niyamajñāpakayor mithovirodhahayor (!) anarthahayā(!)valaṃbitve manulpatvān (!) na tatra balavatī || 105 ||

[[Mahābhārata 1.3.152

vajrasya bhartā bhuvanasya goptā vṛtrasya hantā namucer nihantā |
kṛṣṇe vasāno vasane mahātmā satyānṛte yo vivinakti loke || ]]

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

laṇ<ref name="ftn1">Śivasūtra 6.</ref> || vyākhyānato viśeṣapratipattir na hi saṃdehād alakṣaṇam || 1 ||
[[dīdhīvevīṭām]]<ref name="ftn2">Cf. Pāṇ 1.1.6.</ref> na hi kāryī nimittatvenāśrīyate || 2 ||
[[ig yaṇaḥ saṃprasāraṇam]]<ref name="ftn3">Pāṇ 1.1.45.</ref> itaretarāśrayāṇy api kāryāṇi śāstre prakalpa[[yaṃ]]te || 3 ||
ādyaṃtau ṭakitau<ref name="ftn4">Pāṇ 1.1.46.</ref> | yadāgamās tadguṇī[[bhū]]tās tadgrahaṇena gṛhyante || 4 ||
ṣaṣṭī (!) sthāneyogā<ref name="ftn5">Pāṇ 1.1.49.</ref> | nirdisyamānasyādeśā bhavaṃnti (!) || 5 ||
anekālśit<ref name="ftn6">Cf. Pāṇ 1.1.55.</ref> | nānubaṃdhakṛtam anekāltvam || 6 ||
udīcām āṅ<ref name="ftn7">Cf. Pāṇ 3.4.19.</ref> | etena nānubandhakṛtam anejantatvam iti vyākhyātam || 7 ||
vibhāṣā ghrādheṭ<ref name="ftn8">Cf. Pāṇ 2.4.78.</ref> | evaṃ nānubandhakṛtam asārūpyam || 8 ||
pratyayalope pratyayalakṣaṇam<ref name="ftn9">Pāṇ 1.1.62.</ref> | varṇāśraye pratyayalakṣaṇaṃ nāsti || 9 ||
tasminn iti<ref name="ftn10">Cf. Pāṇ 1.1.66.</ref> tasmād itty (!) uttarasya<ref name="ftn11">Pāṇ 1.1.67.</ref> kvacid ekadeśo py anuvartate || 10 ||
svaṃ rūpaṃ śabdasya<ref name="ftn12">Cf. Pāṇ 1.1.68.</ref> arthavadgrahaṇe nānarthakasya || 11 ||
uñaḥ ūṁ<ref name="ftn13">Pāṇ 1.1.17–18.</ref> (fol. 2r1) bhakṣyeṇa miśrīkaraṇaṃ<ref name="ftn14">Pāṇ 2.1.35.</ref> na varṇagrahaṇeṣu || 12 ||

(fol. 1v1–2r1)

End

nānarthake lontyavidhiḥ || 108 ||
pratyayāpratyaye<ref name="ftn15">Cf. Śīradeva’s Bṛhatparibhāṣāvṛtti no. 114: pratyayāpratyayoḥ …</ref> (!) pratyayasyaiva grahaṇam || 109 ||
vidhiniyamasaṃbhave vidhir eva jyāyān || 110 ||
sahacaritāsahacaritayoḥ sahacaritasyaiva grahaṇam || 111 ||
yathoddeśaṃ samānaparibhāṣam || 112 ||
gaṇakāryam anityam || 113 ||
saṃdehe vacanaṃ prayoktavyam || 114 ||
saṃdehaiva vacanaṃ prayoktavyam || 115 ||
arthād vibhaktipariṇāmaḥ || 116 ||
yogaḥ vibhāgād iṣṭasiddhiḥ<ref name="ftn16">Ibid. no. 121: yogavibhāgād iṣṭasiddhiḥ.</ref> paryāyaśabdāni gurulāghavaṃ na tāṃ dīyate<ref name="ftn17">Ibid. no. 122: paryāyaśabdānāṃ gurulāghavacarcā nādriyate. </ref> || 117 ||
vyavasthitavibhāṣayāvi (!) kāryāṇi kriyaṃte<ref name="ftn18">Ibid. no. 124: vyavasthitavibhāṣayā’pi kāryāṇi kriyante.</ref> || 117(!) ||
anirdiṣṭārthāḥ pratyayāḥ svārthe bhavaṃti || 118 ||
jñāpakasiddhaṃ na sarvatra || 119 ||
yugapad adhikaraṇavacane haṃdāt<ref name="ftn19">Ibid. no. 127: yugapad adhikaraṇavacano dvandvaḥ.</ref> pūrva (!) dhātuḥ sādhanena yujyate paścād upasargeṇa<ref name="ftn20">Ibid. no. 128: pūrvaṃ dhātuḥ sādhanena yujyate paścād upasargeṇa.</ref> || 120 ||
athavā pūrvam upasargeṇa || 121 ||
samāsakṛttaddhiteṣu saṃbaṃdhābhidhānabhāva-pratyayena || 122 ||

(fol. 6r3–v4)

Colophon

iti paribhāṣā samāptā || ❖ || likhitam adaḥ (!) pustaṃ (!) jvālādattena || śubham ||

(fol. 6v4)

Microfilm Details

Reel No. A 554/9

Date of Filming 07-05-1973

Exposures 10

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 24-07-2006

Bibliography

  • Paribhāṣāsaṁgraha (a collection of original works on Vyākaraṇa Paribhāṣās). Ed. critically with an introduction and an index of Paribhāṣās by K. V. Abhyankar. Poona: Bhandarkar Oriental Research Institute, 1967.

<references/>