A 56-2 Viṣṇupūjākalpalatā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 56/2
Title: Viṣṇupūjākalpalatā
Dimensions: 38 x 5 cm x 125 folios
Material: palm-leaf
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/396
Remarks:

Reel No. A 56-2

Title Viṣṇupūjākalpalatā

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material palm-leaf

Size 38.0 x 5.0 cm

Binding Hole 1

Folios 125

Foliation figures in the right margin of the verso

Scribe Vinoda

Date of Copying VS 1652

King Jagajjyotiḥ

Place of Deposite NAK

Accession No. 3-396

Manuscript Features

The manuscript includes a table of contents.

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya || śrīr astu vas tuhinarasmibhṛtaḥ prasādādekaṃ vapuḥ śritavato hariṇā sametya | tannābhipaṅkajasahotthamṛṇālalīlāmāviṣkaroti hṛdi yasya bhujaṅgarājaḥ | śrīmatmaithilabhūmimaṇḍalamahārājādhirājo mahā sāmantādhipamauliratnanikarapratyarccitāṅghridvaya[[ḥ]] | dṛpyaddurdharavairidarppadalano bhūd darppanārāyaṇo | vikhyāto narasiṃhadevanṛmaṇiḥ sarvvārthacintāmaṇiḥ || viśvakhyātanayas tadīyatanayaḥ prauḍhapratāpodayaḥ ⁅saṃgrāmā⁆ṅgaṇalabdhavairivijayaḥ kīrtyāptalokatrayaḥ | maryādānilayaḥ prakāmavinayaḥ rajñāprakarṣāśrayaḥśrīmadbhūpatidhīrasiṃhavijayī rājaty amoghakriyaḥ ||śrīmadbhūpatidhīrasiṃhasadṛśo dṛṣṭo na dātāparaḥ śūro vā na ca ko pi yasya tapanaprauḍhapratāpadyuteḥ | karṇṇābhyarṇṇaguṇasya mārggaṇagaṇo lakṣaṃ samity aśnute, lakṣapracyutamārggaṇo ripugaṇo raṇyaṃ vilakṣo gataḥ || dāne kalpatarur naye suraguruḥ sthairye sumeruḥ satām ādhāro vinayena lakṣmaṇa iva śrī[[rā]]macandrasya yaḥ || vidyāvittavivekaśauryanikaṣaḥ kīrtyā(bdhi)kūlaṃkaṣaḥ sa śrībhairavasiṃhadevanṛpatir jāgartti tasyātmajaḥ || samyakpālaka eṣa maithilabhuvo dhatte svamitrotsavaṃ śaktyā vairibalaṃ nihanti bhavati ślāghyo yaśodānataḥ | śrīmadbhairavabhūpatiḥ sumanasām eko sti nirṇṇīyatāṃ kiṃ rāmaḥ kim u lakṣmaṇaḥ kim u hariḥ kiṃ vāsudevo paraḥ || (fol. 1v1-2r4)


End

atha yamasmṛti ||

kṣīrā(bdhau) śeṣaparyaṅke āṣāḍhyāṃ saṃviśed dhariḥ | nidrāṃ tyajati kārttikyāṃ tayos taṃ pūjayet sadā || brahmahatyādikaṃ pāpaṃ kṣipram eva vyapohati | hiṃsātmake stu kin tasya yajñaiḥ kāryaṃ mahātmanaiḥ(!) || suṣvāpe ca prabodhe ca pūjito yena keśavaḥ || ity atra āṣāḍhasyena<ref name="ftn0">ac: °yeya</ref> āṣāḍhī kārttikasyeyaṃ kārttikīti vutpatyā(!) śuklaikādaśī paraṃ || brahmapurāṇādi saṃvādāt || na ca cchapratyayāpattiḥ kva cid apavādaviṣaye py utsarggaḥ pravarttata iti nyāyād i[[ti]] kalpataruḥ || adya kārttikaśuklaikādaśyāṃ brahmahatyāsamapāpakṣayasarvvayajñajanyaphalaprāptikāmo bhagavato viṣṇoḥ pūjām ahaṃ kariṣye || iti satilapuṣpākṣatajalai[[ḥ]] saṃkalpaṃ vidhāya || athoktapūjāsaṃbhāreṇa pūjāṃ vidhāya bherīvādyādiravair bhagavantaṃ bodhayet || bherīvādyādyabhāve [[ghaṃṭā]]raveṇa ghaṃṭā bhāved aśa[[ktā]]nām iti vacanāt || prabodhanāmantrās tu || brahmendrarudrair abhistūyamāno bhavān ṛṣir vvanditavandanīyaḥ || prāptā taveyaṃ kila kaumudākhyā [[jāgṛṣva]] jāgṛṣva tha lokanātha || meghāgatā nirmmalapurṇṇacandraḥ śāradyapuṣpāṇi manoharāṇi | ahaṃ dadāmīti ca puṇyahetor jāgṛṣva jāgṛṣva tha lokanātha || uttiṣṭhottiṣṭha govinda tyaja nidrāṃ jagatpate | tvayā cottiṣṭhamānena utthitaṃ bhuvanatrayaṃ | ity utthāpya pradakṣiṇīkṛtya namaskṛtya stutibhi stutvā purāṇaśravaṇagītanṛtyavādyajāgaraṇamahotsavair nniśān nayet || || (fol. 113v3-114v4)


Colophon

śrīmadbhairavasiṃhasya tīrabhuktimahībhṛtaḥ | bhūyā(!) kalpavatī viṣṇupūjākalpalatākṛtiḥ || iti samastaprakriyāvirājamānamahārājādhirājaśrīnarasiṃhātmajasamastaprakriyopeta mahārājādhirāja śrīmaddhṛdayanārāyaṇānuja samastaprakriyālaṅkṛta mahārājādhirāja haricaraṇaparāyaṇa śrīmadbhairavasiṃhadevakṛtau śrīviṣṇupūjākalpalatā paripūrṇṇam iti || ||

śrījagajjyotirīśena viṣṇupūjāratātmanā | vinā purāṇavākyāni santoṣo naiva jāyate || viṣṇupūjakalparatā tasmāt tena likhāpitā | śake mate pakṣabāṇa titibhir lakṣate gate || dvādaśyā pauṣaśuklasya vinodo vyalikha cūtā | budhā vilokyatām śuddhāṃ yuktāḥ santu sadā mudā || || (fol. 114v4-115r4)

Microfilm Details

Reel No. A 56/2

Date of Filming 28-10-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2006


<references/>