A 568-7 Rūpāvalī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 568/7
Title: Rūpāvalī
Dimensions: 21 x 10.5 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7834
Remarks:


Reel No. A 568-7

Inventory No. 57933

Title Rūpāvalī

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit, Nepali

Text Features This text lists paradigms regarding the declension of Sanskrit nouns and pronouns. Some explanations in Nepali are added (cf. A 568/3, where three similar sets of ten masculine, feminine and neuter words respectively are given).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 10.5 cm

Binding Hole

Folios 21

Lines per Folio 8–9

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/7834

Manuscript Features

There are few corrections made by the scribe himself. The grammatical number, i.e. singular, dual, and plural, are indicated by the numbers 1–3 respectively.
Above the foliation in the left-hand margin, the abbreviation rū° or rūpā° has been inscribed on each verso. Likewise, the word rām (!) has been written above the foliation in the right-hand margin. On the back of fol. 1 the following has been inscribed in Nagari characters: || atha rupavaliprāraṃbhaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ || atha rūpāvaliḥ prārabhyate ||

rāmo hariḥ karī bhūbhṛd bhānuḥ kartā ca caṃdramā ||
tasthivān bhagavān ātmā daśaite puṃsi nāyakāḥ || 1 ||

akārāṃtaḥ pulliṃgo rāmaśa⟪..⟫bdaḥ || rāmaḥ 1 rāmau 2 | rāmāḥ | prathamā || rāmaṃ 1 rāmau 2 rāmān 3 dvitīyā || rāmeṇa 1 rāmābhyāṃ 2 rāmaiḥ 3 tṛtīyā || rāmāya 1 rāmābhyāṃ 2 rāmebhyaḥ 3 caturthī || rāmāt 1 rāmābhyāṃ 2 rāmebhyaḥ 3 paṃcamī || rāmasya 1 rāmayoḥ 2 rāmāṇāṃ 3 ṣaṣṭhī || rāme 1 rāmayoḥ 2 rāmeṣu 3 | saptamī || he rām (!) | he [[rā]]mau | he rāmāḥ 3 | saṃbodhanaṃ || ikārāṃtaḥ pulliṃgo hariśabdaḥ || hariḥ 1 harī 2 harayaḥ 3 (fol. 2r1) [[prathamā]] etc. (fol. 1v1–2r1)

Extracts

rāmā<ref>I.e. ramā.</ref> (!) rucir nadī dhenuḥ (!) vāg dhīḥ sarid anaṃtaraṃ ||
kṣut prāvṛc<ref>The final consonant of this word has been indicated by the letter written below the word.</ref> (!) ca śarac caiva daśaite strīṣu nāyakāḥ || 2 || (fol. 11r8–9)

iti strīliṃgaśabdāḥ ||    ||

jñānaṃ dadhi payo varma dhanur vāri jagat tathā ||
madhu nāma manohāri daśaite tu napuṃsake || 3 || (fol. 18v5–7)

End

jñānaṃ ekavacanaṃ || jñāne dvivacanaṃ || jñānāni bahuvacanaṃ || iti prathamā || evam uttaratra || jñānaṃ jñānaje te 1 jñāne dona jñāneṃ jītiīṃ (!) 2 jñānāni jñāne jītīṃ 3 iti prathamā || jñānaṃ jñānaje tyāṃte jñānaṃ jñānaje tyā prati 1 jñāne jñāne jītyāṃteṃ jñāne jñāne jīṃtyāṃ prati 2 jñānnāni jñāna jīṃtyāṃte jñānāni jñānaje tyāṃ prati 3 iti dvitīyā || jñānena jñānaje teṇe jñānena jñānaje teṇe karūn jñānena jñānaje teṇeṃ śīṃ 1 jñānābhyāṃ jñāneṃ jīṃtīṃ hīṃ jñānābhyāṃ jñāne jīṃtīṃ hīṃ karūn jñānābhyāṃ jñāne jīṃtīṃ hīṃ śīṃ (fol. 21r5–v2)

Microfilm Details

Reel No. A 568/7

Date of Filming 16-05-1973

Exposures 26

Used Copy Berlin

Type of Film negative

Remarks Fols. 10v–11r and 17v–18r have been microfilmed twice

Catalogued by OH

Date 22-08-2007


<references/>