A 569-18 Vibhaktyarthaśekharavivecana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/18
Title: Vibhaktyarthaśekharavivecana
Dimensions: 26 x 10 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/384
Remarks:


Reel No. A 569/18

Inventory No. 86734

Title Vibhaktyarthaśekharavivecana

Remarks

Author Śaṅkara

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 26.0 x 10.0 cm

Binding Hole

Folios 21

Lines per Folio 7-9

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 384

Manuscript Features

The following folios are extant: 1-4; 6-7; 9-13; 16-17; 19-20; 25; 28-29. There are three more folios of which the foliation has been lost. Some folios are out of order, almost all are damaged to different degrees. Some have broken in two.

There are some corrections made by the scribe himself.

On the back of fol. 1, the title of the text as well as its author have been inscribed in a modern hand: vibhaktyarthaśekharavivecanam śaṅkarakṛtam.

Excerpts

Beginning

///<ref>Some 20 akṣaras are almost completely destroyed.</ref>⁅ni⁆mittakatvābhā⁅vā⁆t pra⁅dhā⁆nā yāḥ kathaṃ kāraka⁅vi⁆bhaktitvam ata āha pratha++++++ nanu maṃcāḥ krośantītyādau maṃcādipadānāṃ lakṣaṇayā lakṣyatāvacchedakabhūtamanuṣyatvapakṣitvanānādharma+⁅kā⁆rakamanuṣya-pakṣādinānāvidhārthapratipādakatve na niyatārthopasthāpakatvābhāvena tatra prathamā na syād ata āha anvayānupapattīti anvayānupapattijñānasya lakṣaṇāṃ pratikāraṇatve padayoḥ pariniṣṭhitayor eva loke rthopasthāpakatvenārthopa-sthi⟨pasthi⟩teḥ padādhīnatvenopasthitārthānvayānupapattijñānajanyalakṣaṇājñānaṃ pade eva na prātipadike iti bhāvaḥ idaṃ ca lakṣyārthasya lakṣyatāvacchedakībhūtatattaddharmaprakārakopasthitir iti mate prātipadikasya lakṣaṇāṃ[[gī]]kāre prathamā nāpatti[[m a]]dūṣaṇam āśaṃkyoktaṃ na ca tātparyānupapattyāpi lakṣaṇāstīti tatra prātipadikasyaiva lakṣaṇā bhaviṣyatīti vācyam (fol. 1v1-7)

End

///<ref>Fol. 29 is broken in two. Of the fragmentary left part, however, the recto has not been microfilmed.</ref> -ṇaṃ phalam uktaṃ bhāṣya+++ na ca pratha+.āvidheyavibhaktitvena nirddhāraṇaviṣa///-mālābhaḥ kathaṃ syād ityā++⁅hāre⁆ṇa vidheyatvabādhāc ca kin tu vastusannimittavi///-m ++⁅raṇa⁆+⁅tyā⁆dibhā⁅ṣyā⁆vṛ⁅tte⁆ḥ praviṣṭatvena nirddhāraṇapadena ghaṭakatayopasthi///-⁅ti⁆ vācyam nir⁅ddhā⁆raṇa++⁅ttaṣaṣṭhī⁆ saptamīviraha⁅sthale⁆ ādhārārthakasaptamīsthale iha ///paśyatīti .. | yena nirddhāraṇasya pra(tī)..(va)syānyala..tvenānvayavyatirekābhyāṃ vibha///-kapadā⁅rthagha⁆ṭitanirddhāra⁅ṇa⁆+⁅vibhakti⁆++++..nāpekṣayā lāghavena vyāvṛte///-yā anyathā naratvāvacchi+vyāvṛta(!)śreṣṭhatvasya nara+(ta)ḥ ⁅pā⁆.i.i.e….+saṅgā///-śreṣṭhatvavān dvija iti bodhaḥ ⁅dvi⁆jetaranarasamudāyāt dvijatvena rūpeṇa dvijaṃ ⁅pṛtha⁆kkṛtya ta///-yā saṃjñā vā pṛthakkāraṇarūpanirddhāraṇaṃ pratihetutvaṃ saṃpannaṃ tathā ca pṛthakkāraṇarūpan (!) iti dhyeyam || (fol. 29r1-v1)

Colophon

iti śrīśaṅkarakṛtau vibhaktyarthaśekharvivecanam ||    ||    ||    || (fol. 29v1)

Microfilm Details

Reel No. A 569/18

Date of Filming 18-05-1973

Exposures 23

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 25-05-2007


<references/>