A 569-4 Laghukaumudī

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 569/4
Title: Laghukaumudī
Dimensions: 21.5 x 10.2 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/1831
Remarks:


Reel No. A 569/4

Inventory No. 24854

Title Laghukaumudī

Remarks

Author Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features a shorter version of his Siddhāntakaumudī

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 10.2 cm

Binding Hole

Folios 15

Lines per Folio 7-10

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/1831

Manuscript Features

The following folios are extant: 3-10; 13-19. Thus, this MS covers parts of the saṃjñāprakaraṇa up to the halantapuṃliṅgaprakaraṇa. There are corrections and annotations in the margins which seem to have been made by the scribe himself. This MS is quite corrupt, some passages are distorted beyond recognition. Visarga is very often misplaced. Except in the beginning of a word, the scribe writes invariably long ī instead of short i, e.g. itī for iti.

Above the foliation in the left-hand margin the abbreviation lakau° (for laghukaumudī) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word śrīḥ appears on each verso.

Excerpts

Beginning

māhāprāṇāḥ (!) kādayo kādayo (!) māvasānāḥ sparśāḥ yaṇo ʼntasthāḥ śala ūsmāṇaḥ aca (!) svarāḥ xka xkha<ref>Here „x“ denotes both jihvāmūlīya and upadhmānīya.</ref> iti kakhābhyāṃ prāg arddhavisargasadṛso jīhvāmuliyaḥ (!) [[x]]pa [[x]]pha iti paphābhyāṃ prāg ārddha(!)ivsargasadṛsopadhmānīyaḥ (!) a (!) aḥ ity aca (!) parāv anusvāravisargo (!) aṇudīt (!) savarṇasya cāpratya<ref>Cf. Pāṇ 1.1.69.</ref> (!) avīdhīyamāno (!) ʼṇ udīc (!) ca savarṇasya saṃjñā syāt atraivāṇ pareṇa ṇakāre (!) ku cu ṭu tu pu ete uditaḥ tad evam a ity aṣṭādasānāṃ sajñā (!) tathekārokārau ṛkās (!) triṃśataḥ evaṃ ḷkāro pi eco dvādasānām anunāsī[[..]]nanunāsī[[..]]bhedena (!) yavalā dvidhā tenānunāsīkās (!) te dvayor dvayoḥ saṃjñāḥ (!) parā (!) sannīkarṣaḥ (!) saṃhitāḥ<ref>Cf. Pāṇ 1.4.109.</ref> (!) varṇānām atisaita (!) sannīdhīḥ (!) saṃhitāsaṃjñaḥ syātḥ (!) | halo nantarāḥ saṃyogaḥ<ref>Pāṇ 1.1.7.</ref> ajbhīr (!) avyavahitā halaḥs (!) saṃyogaḥ sajñā (!) syuḥ suḥptīgantam (!) padamḥ<ref>Cf. Pāṇ 1.4.14.</ref> (!) subantaṃ tīṅantaṃ (!) ca padasyaṃjñaṃ (!) syātḥ (!) ||    || itī (!) saṃjñāprakaraṇamḥ (!) ||    ||

(fol. 3r1-9)

End

śvayuvamaghonām ataddhite annaṃtānāṃ bhānām eṣām ataddhite<ref>Pāṇ 6.4.133.</ref> saṃprasāraṇaṃ syāt maghonaḥ maghavabhyām evaṃ svan yuvan na saṃprasāraṇe saṃprasāraṇam<ref>Pāṇ 6.1.37.</ref> yūnaḥ yuvabhyām ⟪mathimathyṛ)⟫ arvā he arvan arvaṇas tr asāv anañaḥ<ref>Pāṇ 6.4.127.</ref> nañā rahitasyārvann īty (!) asya tṛ ity aṃtādeśo na tu sau arvaṃtau arvaṃtaḥ arvabhyām (!) mathi(!)mathyṛbhukṣām āt<ref>Cf. Pāṇ 7.1.85.</ref> sau ito t savarnāsthāne<ref>Cf. Pāṇ 7.1.86.</ref> (!) pathyādeḥ tho nthaḥ<ref>Pāṇ 7.1.87.</ref> mathi(!)mathos thasya nthādeśaḥ śarvanāmasthāne panthāḥ panthānau bhasya ṭer llopaḥ <ref>Pāṇ 7.1.88.</ref>

(fol. 19v6-10)

Microfilm Details

Reel No. A 569/4

Date of Filming 16-05-1973

Exposures 18

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 27-04-2007


<references/>