A 569-5 Laghucandrikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/5
Title: Laghucandrikā
Dimensions: 22 x 10.5 cm x 14 folios
Material: paper?
Condition: damaged
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 3/195
Remarks: a concise version of the Sārasvatavyākaraṇa


Reel No. A 569/5

Inventory No. 24763

Title Laghucandrikā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features concise version of the Sārasvatavyākaraṇa

Manuscript Details

Script Devanagari

Material paper

State incomplete, slightly damaged

Size 22.0 x 10.5 cm

Binding Hole

Folios 14

Lines per Folio 11-12

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 3/195

Manuscript Features

The following folios are extant: 7-18; 20-21. Some folios are slightly worm-eaten and darkened in some places.

There are corrections and annotations in the margins which seem to have been made by the scribe himself.

Above the foliation in the left-hand margin the abbreviation la °caṃ (for laghucandrikā) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāmaḥ appears on each verso.

Excerpts

Beginning

-(y)aḥ | strī | strī⟪ḥ⟫bhruvo<ref>Cf. Sārasvatavyākaraṇa svarāntāḥ strīliṅgāḥ Sūtra 13.</ref> iyuvau staḥ | svarādau syādau | striyau striyaḥ | vām śasi<ref>Ibd. Sūtra 14.</ref> | ami śasi ca striyā iy vā | striyaṃ | strīṃ | striyau striyaḥ | strīḥ | strīṇāṃ | striyāṃ | veyuvaḥ | iyuvaṃtāt ṅitām a[[ṭ vā]] strīṃ vinā | śriyai | śriye | śriyāḥ [[śriyaḥ]] śriyāḥ śriyaḥ | iyuvaṃtād amo nuḍ vā | strīṃ vinā | śriyāṃ | śrīṇāṃ | śriyāṃ | śriyi | evaṃ hrīḥ | dhīḥ evaṃ bhūḥ bhrūḥ nraṇa īp | nāṃtād ṛdaṃtād aṇaṃtāc ca striyām īp | kroṣṭrī kro(ṣṭ)ryau | va(dhū)ḥ | nāṃtasaṃkhyāsvasrādibhyo nevāpau || svasā | svasārau | mātā | mātarau | rāḥ | rāyau | (gau)ḥ | gāvau | nāḥ | nāvau | iti svarāṃtāḥ strīliṃgāḥ ||    || ato m | adaṃtāt klībāt syamor am | kulaṃ (|) imau | klībād au ī | kule | jaśśasoḥ śiḥ | napuṃsakāt ||

(fol. 7r1-7)

End

yamir ñamāṃteṣv aniḍ eka iṣyate
ramir divādāv a(p)i pa(ṭh)yate (m)aniḥ |
namiś caturtho hanir eva paṃcamo
gamis tu ṣaṣṭhaḥ pratiśedhavācināṃ || 4 ||

dihir duhir mehati(ro)hatī vahir
nahis tu ṣaṣṭho dahatis tathā lihiḥ |
ime niṭo ṣṭāv iha muktasaṃśayā
gaṇeṣu hāṃtāḥ pra(vi)sajya kīrttitāḥ || 5 ||

diśiṃ dṛśiṃ daṃśim atho mṛśiṃ s(p)ṛśiṃ
riśiṃ ruśiṃ krośatim aṣṭamaṃ viśiṃ |
liśiṃ ca śāṃtān aniṭaḥ purāṇagāḥ
paṭhaṃti pāṭheṣu daśaiva netarān || 6 ||

rudhiḥ sarādhir yudhibaṃdhisā⁅dha⁆yaḥ
kru⁅dhi⁆kṣudhi (!) śudhyātibudhyatī vyadhiḥ |
ime tu dhāṃtā (!) daśa cāniṭo ma⁅tā⁆s
tata⁅ḥ paraṃ⁆<ref> These verses in the Vaṃśasthavali metre belong to the so-called Aniṭkārikā, which is given after Sūtra 96 belonging to the parasmaipadin of the bhū-class (bhvādi).</ref>

(fol. 21v6-11)

Microfilm Details

Reel No. A 569/5

Date of Filming 16-05-1973

Exposures 18

Slides

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 15-05-2007


<references/>