A 569-6 Laghumañjūṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/6
Title: Laghumañjūṣā
Dimensions: 32 x 9.6 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/155
Remarks:


Reel No. A 569/6

Inventory No. 24868

Title Laghumañjūṣā

Remarks also known as Vaiyākaraṇasiddhāntalaghumañjūṣā

Author Nāgeśa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 9.6 cm

Binding Hole

Folios 69+2

Lines per Folio 7-9

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/155

Manuscript Features

The original foliation is only on folios 1-8. A second foliation begins on folio 8. Thus, folio “62” is really folio 69. From fol. “5”, i.e. 12 onwards, the different shape of the writing indicates another scribe.

There are a few corrections in the margins which seem to have been made by the scribe himself.

Above the foliation in the left-hand margin the abbreviation la° maṃ° ṣā (for Laghumañjūṣā) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the words śrīḥ or guruḥ appear on each verso.

A short description of this MS is to be found in BSP vol. vi p. 63 no. 215.

There are two more folios appended to this MS, numbered “1” and “2”, which have possibly been written by the same scribe and may belong to some text of the Navya-Nyāya school. Fol. 1r starts as follows:

oṁ ||    || sādhyābhāvavad avṛttitvalakṣaṇe sādhyābhāvo na sādhyatāvacchedakaparyāptāvacchedakatāka(!)pratiyogitākābhāvaḥ (!) jagadīśamate paryāpteḥ pratyekavṛttitvena vahnighaṭobhayābhāvam ādāyāvyāptiḥ kiṃ tu sādhyatāvacchedakamātrāvacchinnābhāvas tadarthaś ca sādhyatāvacchedaketarani.āvacchedakatvanirūpakapratiyogitā …

Excerpts

Beginning

śrīḥ || atha prātipadikārtho nirūpya|te tatra ghaṭādipadebhyo ghaṭatvādi- viśiṣṭavyaktibodho nubhūyate tatra yady api śaktiparicchedakeṣu mukhyena nayanātmakavyaktāv evas (!) tatparicchedas tathāpi vyaktimātre śaktigraho ʼsaṃbhavāt tāsām ānantyāt yat kiṃcid (v)yaktau śaktigrahāt tad aviṣayavyaktyaṃtarasyāpi śābde bhāne gopadād aśvasyāpi bhānāpattiḥ tadviṣakaśābde tadviṣaka(!)śaktigrahasya kāraṇatvābhyupagame tatra vyabhicāraś ca kiṃ ca hastipakavyaktyaṃtare hastisaṃbaṃdhagrahād yatra hastipake sa ca gṛhītas tasyāpi hastidarśane smaraṇāpattyā vyaktyant⟪e⟫are saṃbaṃdhajñānasya vyaktyaṃtarajñānāhetutvāt kiṃ ca sarveṣāṃ śabdānāṃ vyaktimātrabodhakatve gauḥ (śu)klaśvalo ḍittha ity eṣāṃ sahaprayogānupapattis tasmāj jātiguṇakriyāsaṃjñāviśiṣṭāsu tajjātty(!)ādyanugatībhūtavyaktiṣu śaktigraho vācyaḥ (fol. 1v1-5)

End

vibhaktyaṃte etadvāraṇāya dṛṣṭānām ity aṃtam teṣāṃ loke tatvenādṛṣṭatvāt aupagavādau pratyayānāṃ tathādṛṣṭatvābhāve na yat kiṃcit padajanyety upasthiti viśeṣaṇaṃ apatyarūpārthasyopagor apatyam astīty ādau tathā darśanasatvāt

vibhaktyarthasya tu na tathātvaṃ tadvācyārthavācakasya śabdāṃtarasyābhāvād iti nirūpitam viśiṣṭaviṣayaikaśaktyeti hetuvacanaṃ ata eva kaiyaṭaḥ anya evāvayavārthātitaḥ samudāyārthaḥ prādurbhāvatīti tadapekṣ⟪e⟫ayaikārthībhāva ucyate (p)āsūdakavadavibhāgāpannatvād iti ayaṃ bhāvaḥ vākye yathā padaiḥ pṛthak padārthānāṃ bodhe py ākāṃkṣāmūlakavākyaśaktivaśād viśeṣyaviśeṣaṇabhāvāpannaviśiṣṭārthapratītinaiva vṛttau kiṃ tv ava - - - (fol. 26v2-6)

Microfilm Details

Reel No. A 569/6

Date of Filming 16-05-1973

Exposures 75

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 16-05-2007