A 569-7 Laghuśabdaratna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/7
Title: Laghuśabdaratna
Dimensions: 25.2 x 8.6 cm x 89 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3729
Remarks: +A 563/4?


Reel No. A 569/7

Inventory No. 25287

Title Laghuśabdaratna

Author Haridīkṣita, grandson of Bhaṭṭoji Dīkṣita

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on Bhaṭṭoji Dīkṣita's Prauḍhamanoramā

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.2 x 8.6 cm

Binding Hole

Folios 89

Lines per Folio 7-8

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/3729

Manuscript Features

The following folios are extant: 2-21; 23-91.

Above the foliation in the left-hand margin the abbreviation śa° ra° (for Śabdaratna) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāma appears on each verso.

Excerpts

Beginning

-m iti ⟪..⟫ pare tasya laṭaḥ | sphuṭam iti | bhāvakarmakartṛrūpam ity arthaḥ | (dyo)tya eveti | tadbījaṃ tūktaṃ | nirūṭaḥ (!) | bhāṣyādiprasiddhaḥ | anumātuṃ śakyaṃte iti | guṇaḥ kṛtātmasaṃskāra iti nyāyena bhāvakarmaṇoḥ kartarīti laviśeṣaṇaṃ tatra vartamānasyety artha iti bhāvaḥ | tayor evety asya sthāne karmaṇi kṛtyaktakhalarthāḥ bhāve ʼkarmakebhya iti nyāsaḥ kāryaḥ | anudāttaṅita iti kartari karmavyatihāre ity uttaram eva paṭanīyam iti tātparyaṃ | ity evāstv iti | bhāvakarmaṇor ity uttaraṃ bhāve ʼkarmakebhya iti niyamārthaṃ kāryam ity arthaḥ | viparīteti | evaṃ ca kartari na syād ity arthaḥ | cakāra iti | sa ca karmaṇo ʼsaṃbhavāt kartuḥ samuccāyaka iti noktadoṣa iti bhāvaḥ | na ca bhāvakarmaṇor ity asya sthāne karmaṇe bhāve ʼkarmakebhya iti vi⟪…⟫dhāyakam astv iti vācyaṃ | (fol. 2r1-7)

End

tayor vyarthor hi svavidhir iti | kriyāsamabhihāre dvitvamātraṃ vidhīyatām iti bhāvaḥ nyāyata eveti | dhātusaṃbaṃdhādhikārāc cety api bodhyaṃ | yathāvidhyarthaṃ vacanam iti | yathāvidhyarthe veti niyamārthaṃ vacanam ity arthaḥ | pūrvasmin iti | niyamas tu na anyatra tasyāprāptyā niyamavaiyarthyāpatteḥ | ta(du)bhasād iti | dvitvaprakaraṇai (!) bhāṣye pāṭāt prakṛtasūtre pi kriyāsamabhihāre loṭ madhyamapuruṣaikavacanasya dve bhavata iti vaktavyam iti pāṭā(d yo ata evedaṃ dvitvaṃ loḍaṃtaviṣayam eveti bhāvaḥ anuvāditveti | paścāt kathanamātrety arthaḥ na tv avyavahitagarbha iti bhāvaḥ sūtrapratyākhyāneti | yathāvidhīti sūtrapratyākhyānety athaḥ (!) pūrvatrāpīti | saktūn apavetyā(dyu)dāharaṇe pīty arthaḥ dvitvād iti | dvitvaṃ kriyāsamabhihāre ity anena ādinā punaḥ punaḥ śabdaprayoga iti bodhyaḥ iti lakārārthaprakriyā | (fol. 91v2-8)

Colophon

iti dīkṣitabhaṭojipautradīkṣitahariviracitalaghuśabdaratne tiṅaṃtaṃ samāptamaḥ (!) (fol. 91v8)

Microfilm Details

Reel No. A 569/7

Date of Filming 16-05-1973

Exposures 98

Used Copy Berlin

Type of Film negative

Remarks the following folios have been microfilmed twice: 9v-10r; 17v-18r; 50v; 89v-90r; 90v; 91v

Catalogued by OH

Date 16-05-2007