A 569-8 Bālabodhinīnirṇaya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/8
Title: Bālabodhinīnirṇaya
Dimensions: 23.5 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1222
Remarks:

Reel No. A 569/8

Inventory No. 5958

Title Bālabodhinīnirṇaya

Author

Subject Dharmaśāstra

Language Sanskrit

Text Features Quotes verses from different authorities of Dharmaśāstra, such as Kaśyapa and Marīci, and comments on them. Deals with, among other things, variant forms of expiation (prāyaścitta) and penance (kṛcchra).

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.5 cm

Binding Hole

Folios 12

Lines per Folio 10-12

Foliation figures in the top of the left-hand margin and the bottom of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/1222

Manuscript Features

Above the foliation in the left-hand margin the abbreviation bā° (for Bālabodhinī) has been inscribed on each verso. Likewise, above the foliation in the right-hand margin the word rāmaḥ appears on each verso.

Excerpts

Beginning

|| śrī gaṇeśāya namaḥ ||    || atha strīrajanirṇayaḥ ||

udite tu yadā sūrye nārīṇāṃ dṛsyate rajaḥ ||
jananaṃ vā vipattir vā yasyā hastasya sarvarī ||

iti kasyapaḥ || sūryodaye rajo bhavati cet tathā janmamaraṇa (!) bhavati cet tasmād divasā gaṇanīyaṃ || rātripararajo bhavati ced ekapakṣa (!) yasya dinas tasya rātri (!) ekapakṣārddhrarātriḥ || ekapakṣatribhāgaḥ || ekapakṣadvibhāgaḥ || pūrva eva bhāgaḥ || rajaḥsahitā parastrī tayā nadyā (!) śakāsād ānitaṃ (!) jalaṃ tena vratadine snānaṃ kṛtvā vrataṃ kūryāt (!) || roginī rajasahitā yā strī tayā caturtha⟪….⟫[[apara]]strī snānaṃ sparśaṃ daśavāraṃ kṛtvā śuddhā bhavati || rātriraja (!) bhavati cet || janma bhavati cet || maraṇa (!) bhavati cet || pūrvadinasakāsāt gaṇaṇīyaṃ || smṛtyaṃntare (!) ||

śuddhā bhartt(u)ś caturthe hni snānena strī rajasvalā ||
daive karmaṇi pitre ca paṃcame hani śuddhyati ||

sva[[ā]]mikārye caturthadine śuddhā bhavati || devakārye pitṛkārye paṃcamadine śuddhā bhavati || (fol. 1v1-9)

End

atha kṛcchrākṛcchram āha || ekaviṃśatidin(e) payaḥ pibet || iti kṛcchrākṛcchraḥ || atha parākam āha ||

dvādaśāhopavāsena parāka (!) parikīrtitaḥ ||

iti parākaḥ || atha saumyakṛcchram āha ||

piṇyākaṃ saktava 2 takraṃ 3 caturthe hani bhojanaṃ ||

vāso vaidakṣiṇāṃ dadyā (!) somyo yaṃ kṛcchra ucyate |

iti saumyakṛcchraḥ || atha cāṃdrāyaṇaṃ ||

tithivṛdhyā caret piṃḍā (!) śukle śikhāṃḍasaṃmitaṃ

ekaikaṃ grāsayet kṛṣṇe piṃḍaṃ cāṃdrāyaṇaṃ caret ||

iti cāṃdrāyaṇaṃ || atha paticāṃdrāyaṇaṃ ||

aṣṭau aṣṭau grāsān madhyadine haviṣyānnaṃ bhuṃjet ||

ekamāsāṃ | tato homadakṣiṇā (!) datvā bhuṃjet || aṣṭau cāṃdrāyaṇe deyāḥ prājāpatye tu gām ekām sāṃtapane dvayaṃ || parākataptakṛcchra (!) tisra (!) || (fol. 12v-1-8)

Colophon

iti bālabodhin⟪i⟫⟩[[ī]]nirṇayaḥ ||    || śubham ||    || (fol. 12v8)

Microfilm Details

Reel No. A 569/8

Date of Filming 18-05-1973

Exposures 15

Used Copy Berlin

Type of Film negative

Catalogued by OH

Date 18-05-2007