A 57-28(1) Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 57/28
Title: Bhagavadgītā
Dimensions: 24 x 4.5 cm x 27 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1179
Remarks:

Reel No. A 57-28

Title Bhagavadgῑtā

Subject Mahābhārata

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 24.0 x 4.5 cm

Binding Hole 1

Folios 27

Lines per Folio 4-5

Foliation letters in the left and figures in the right margins of the verso

Place of Deposite NAK

Accession No. 1-1179

Manuscript Features

Writing is partly rubbed off on the last folio (fol. 27).

The Hanūmaddvādaśanāmastotra on fol. 6r is written by a second hand, fol. 6v and the following again by the first hand. At the beginning of 27r a third hand assumes writing.

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

dhṛtarāṣṭra uvāca ||
dharmmakṣetre kurukṣetre samavetā yuyutsavaḥ |
māmakāḥ pāṇḍavāś ceva(!) kim akurvvata saṃjaya || 1 ||
saṃjaya uvāca
dṛṣṭvā tu pāṇḍavānīkam vyūḍhaṃ duryodhanas tadā
ācāryam upasaṃgamya rājā vacanam abravīt || 2 ||
paśyaitān(!) pāṇḍuputrāṇām ācārya mahatīñ camūn |
vyūḍhāṃ drupadaputreṇa tava śiṣyeṇa dhīmatā || 3 ||
atra sūrā maheṣvāsā bhīmārjjunasamā yudhi
yuyudhāno virāṭaś ca drupadaś ca mahārathaḥ || 4 ||
dhṛṣṭakeś(!) cekitānaḥ kāśirājaś ca vān |
purujit kuntibhojaś ca śaibyaś ca narapuṃgavaḥ || 5 ||
yudhāmanyuś ca vikrānta uttamaujāś ca vīryavān |
saubhadro draupadeyāś ca sarvva eva mahārathāḥ || 6 || (fol. 1v1-2r2)


«Excerpt:»

aho bata mahat pāpaṃ karttuṃ vyavasitā vayaṃ |
yad rājyasukhalobhena hantuṃ svajanam udyatāḥ || 45 ||
yadi mām apratīkāram aśastraṃ śastrapāṇayaḥ |
dhārttarāṣṭrā raṇe hanyus tan me kṣemataraṃ bhavet || 46 ||
sañjaya uvāca ||
evam uktvārjjunaḥ saṃkhye rathopasthād(!) upāviśat |
visṛjya saśaraṃ cāpaṃ śokasaṃvighna(!)mānasaḥ || 47 || (fol. 6r4-6v4)


«Sub-Colophon:»

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasaṃvāde bhīṣmaparvvaṇi vibhūtiyoganāma daśamo dhyāyaḥ || ❁ || (fol. 12r4-12v1)


End

śrībhagavān uvāca ||
sudurdarśam idaṃ rūpaṃ dṛṣṭavān asi yan mama |
devā apy asya rūpasya nityan darśanakāṃkṣiṇaḥ || 53 ||
nāhaṃ vedair nna tapasā na dānena na cejyayā |
śakya evaṃvidho draṣṭuṃ dṛṣṭavān asi māṃ yathā || 54 ||
bhaktyā tv ananyayā śakya aham evaṃvidho rjjuna |
jñātuṃ draṣṭuṃ ca tatvena praveṣṭuñ ca parantapa || 55 ||
matkarmakṛt matparamo madbhaktaḥ saṃgavarjjitaḥ |
nirvvairaḥ sarvvabhūteṣu yaḥ sa mām eti pāṇḍava || 56 || (fol. 19v4-20r4)


Colophon

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjjunasamvāde bhīṣmaparvvaṇi viśvarūpadarśanayogo nāma ekādaśo dhyāyaḥ || ❁ || (fol. 20r4-20v1)

Microfilm Details

Reel No. A 57/28

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 19-01-2006

Bibliography