A 57-29 Pratiṣṭhālakṣaṇasārasamuccaya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 57/29
Title: Pratiṣṭhālakṣaṇasārasamuccaya
Dimensions: 31 x 5.5 cm x 146 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Śaivatantra - used only in early entries
Date: NS 288
Acc No.: NAK 5/316
Remarks:


Reel No. A 57-29 Inventory No. 54906

Title Pratiṣṭhālakṣaṇasārasamuccaya

Author Vairocanaśiva

Subject Śaivatantra

Language Sanskrit

Text Features

Reference Śarmā and Śarma 1966-68

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 31 x 5.5 cm

Binding Hole 1 in the centre

Folios 146

Lines per Folio 7

Foliation letters in the left margin of the verso

Illustrations 1 on the wooden cover in the beginning

Scribe Janārdana

Date of Copying NS 288 āṣāḍhaśukla 8 śukra

Place of Copying Thaṃbu

Donor Janārdana

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-316

Used for Edition yes

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya ||

tatvatrayatridahanatriguṇatriliṅgakālatrayatribhuvanatrisurīśarīraṃ |

netratrayatripathagāhipavitragotraputrītriśulabhṛtam īśam aham praṇamya ||

āgamebhyaḥ samākṛṣya kuryāṃ lakṣaṇasaṅgrahaṃ |

ṛjusaṃkṣepasampūrṇṇaṃ sarvvasthāpanasaṅkulaṃ |

asandigdhaṃ sphuṭārthañ ca dharmakarmārthamikṣadaṃ |

hitāya mandabuddhīnāṃ sma〇raṇāya manīṣiṇāṃ |

kiñ cit kva cit sphuṭañ cāṅgan naikasmin sarvvam aṅgakaṃ |

bahutantrāny ato vīkṣya krameṇaikatra likhyate ||

siddhir liṅgāśri〇tety evaṃ śivaproktaṃ śivāgame |

tad āgamānusāreṇa liṅgam vakṣyāmi sāmprataṃ || (fol. 1v1–4)

End

yat te ’nantākhyarudro bhuvam uparigato yadvad ādhāraśakteḥ

jambūdvīpasya madhye śikharivaradhṛtā parvvatāgre sumeruḥ |

yāvac candrārkkatārāmayaruciracirapuṣkaran nājatīyaṃ (!) |

tāvad vairocanasya pravicaratu guroḥ putarūpātra kīrttiḥ |

yāvac chrīmān ananto dharati vasumatīm ṛddhamattāraśaktyā

yāvatsaptottarīyārṇṇavavṛtapṛthivīmadhyato merur asti 〇|

yāvac candrārkkatārāgaṇamaṇibhir idaṃ bhrājate śubhramastas

tāvad vairocanīyā jagati ciram iyaṃ pustarūpāstu kīrttiḥ || ❁ ||

iti pratiṣṭhālakṣaṇasārasamucitāgrāyāṃ pavitrārohaṇaṃ dvātriṃśatimo vidhiḥ samāptaḥ || ❁ || (fol. 146r1–4)

Colophon

sarvvair ekatvena granthasaṃkhyā sahasratra〇yam pañcaśatādhikañ ceti | aṅkato pi śloka 3500 || ❁ ||

yāte samvatsaraśatayugme cāṣṭāśītiyute śuciśukle |

aṣṭamyām atha bhārgavavāre śāstraṃ hy etad alekhi samastaṃ ||

śrīthaṃbustānasaṃjātadvijabhīmārjunātmajaḥ |

janārddano ’likhad sarvvasatvārthaṃ svārtham eva ca || ❁ || (fol. 146r5–7)

Microfilm Details

Reel No. A 57/29

Date of Filming 03-11-70

Exposures 154

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 21-04-2005

Bibliography

Śarmā B. and Śarmā D. 1966-68 Pratiṣṭhālakṣaṇasārasamuccaya. 2 vols. Kathmandu: National Archives.