A 57-3 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 57/3
Title: Devīmāhātmya
Dimensions: 33.5 x 5 cm x 57 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1619
Remarks:

Reel No. A 57-3

Title Devῑmāhātmya

Subject Māhātmya

Language Sanskrit

Text Features Only the beginning of the 13. chapter of the Devīmāhātmya, as it is found in the edited text, is found in this manuscript. Instead of the rest, the Mūrtirahasya (-Stotra) is included in the text. It begins with "bhagavann avatāraṃ me" on fol. 47v.

Manuscript Details

Material palm-leaf

State incomplete, damaged

Size 33,5x5

Binding Hole 1

Folios 60

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 4-1619

Edited MS no/yes

Manuscript Features

Some folios are broken at the edges and on many the writing is rubbed off.

There is one extra folio at the end, which belongs to another Devīmāhātmya manuscript.

The original foliation is preserved up to fol. 13. From fol. 14 onwards there is only a foliation in figures, which is a later addition. Erronously it begins with 13 instead of 14. Number 43 is given twice. After fol. 48 there is no foliation visible.

Excerpts

Beginning

oṃ namaś caṇḍikāyai |

mārkaṇḍeya uvāca ||

sāvarṇṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ
ni(śā)maya tadutpattim vistarāṅ(!) gadato mama ||
mahāmāyānubhāvena yathā manvaṃtarā⁅dhi⁆paḥ ||
sa babhūva mahābhāgaḥ sāvarṇṇis tanayo raveḥ
svārociṣe 'ntare pūrvvaṃ caitravansasamudbhaḥ(!)
suratho nāma rājābhūt smasta(!)kṣitimaṇḍale ||
tasya pālayaḥta(!) syaṃmyak(!) ca(!) prajāḥ putrāṇ(!) ivaurasān |
babhūva śatravo bhūpāḥ kolāvidhvaṃśinas tathā ||
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ
nyūnair api sa tair yuddhe kolāvidhvaṃsibhir jitaḥ ||
tataḥ svapuram āyāto nijadeśā⁅dhipo⁆ bhavat |
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ ||
amātyair balibhir duṣṭair durbalasya durātmabhiḥ
koṣo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ ||
tato mṛgayāsyājena hṛtasvāmyaḥ sa bhūpatiḥ |
ekākī hayam āru⁅hya⁆ jagāma gahanaṃ vanaṃ ||
sa tatrāśramam adrākṣīd dvijavaryasya medhasaḥ | (fol. 1v1-2r3)

Sub-Colophons

iti mārkkaṇḍeyāṇe sāvarṇṇike manvantare devīmāhātmye madhukaitabhavadhaḥ | (fol. 7v1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsurasyenya(!)vadhaḥ || (fol. 12v2-3)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || (fol. 14v3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvaṃtare devīmāhātmye mahiṣāsuravadhastutiḥ || (fol. 18v2-3)

iti mārkaṇḍeyapurāṇe sāvarṇṇike manvantare caṇḍimahātanne(!) suṃbhanisumbhase++⁅dhūmra⁆locanavadhaḥ ||❁ || (fol. 27r1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇiki manvaṃtare devīmāhātmye raktabījavadhaḥ || (fol. 35r5)

iti mā⁅rkkaṇḍeyapurāṇe sāvarṇṇike manvaṃta⁆++++++⁅sumbhavadhaḥ⁆ || (fol. 40v5-41r1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvaṃtare devīmāhātmye devīstotra samāptaḥ || ❁ || (fol. 45v1-2)

iti mārkaṇḍeyapurāṇe sāvarṇṇike manvaṃtare devīmāhātmye sumbhanisumbhavadha || ❁ || (fol. 47v3-4)

End

ṛṣir uvāca ||

etaṃ te kathitaṃ bhūpa devīmāhātmyam uttamam |
evaṃ prastavā sā devī yayedaṃ dhāryate jagat ||
vidyā tathaiva kriyate bhagavan viṣṇumāyayā |
tayā tvam eva vaiśyaś ca tataivānye vevekinaḥ ||
mohyante mohitaś caiva mohayiṣyanti cāpare |
tām umeti mahārāja ++ parameśvarī ||
ārādhitā saiva nṛṇāṃ bhogasvarggāpavarggadā |

rājovāca ||

bhagavann avatāraṃ me caṇḍikāyās tvayoditam ||
eteṣāṃ prakṛtim brahman pradhānāṃ vaktum arhasi |
ārādhyaṃ yan mayā devyāḥ svarūpaṃ yena taṃ dvija |
vidhinā brūhi sakalaṃ yathāvat praṇatasya me ||

ṛṣir uvāca ||

idaṃ rahasyaṃ paramaṃ anākhyeyaṃ pracakṣate ||
bhakto sīti nāma kiṃ cin naga(?) vācyaṃ te narādhipa |
sarvvasyādyā mahālakṣmīs triguṇā parameśvarī ||
lakṣmyā lakṣyasvarūpā sā vyādhyakṣastaṃ vyavasthitāṃ | (fol. 47v4-48v1)

evaṃ yuvatayaḥ satyaḥ puruṣatvaṃ prapedire |

⁅cakṣuśmanto nupaśyanti netare tadvido budhāḥ ||⁆
++ṇiṣu dadau patnīṃ mahālakṣmīn nṛpatrayīṃ |
rudrāya gaurī vara+++ vāsudevāya ca śriyaṃ |
⁅svarayā saha saṃbhūya⁆ viriṃcoṇḍam ajījanat |
bibheda bhagavan +++++++ vīryavān ||
aṇḍamadhye pradhānāni kāryā(!)jātam abhūt nṛpaḥ
mahābhūtātmakaṃ sarvvaṃ jagat ++++++++++++ (fol. 56r2-5)


Microfilm Details

Reel No. A 57/3

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 29-12-2005

Bibliography