A 57-4 Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 57/4
Title: Devīmāhātmya
Dimensions: 34 x 4.5 cm x 47 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/423
Remarks:

Reel No. A 57-4

Title Devῑmāhātmya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 34 x 4.5 cm

Binding Hole 1

Folios 49

Lines per Folio 4-5

Foliation letters in the left margin of the verso and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-423


Manuscript Features

The text on the last two folios has been written in columns and lists the names of eight Mātṛkas together with items they are to be worshipped with and place names.

Excerpts

Beginning

❖ oṃ namaś caṇḍikāyai || mārkkaṇḍeya uvāca ||

sāvarṇṇiḥ sūryatayo(!) yo manuḥ kathyate 'ṣṭamaḥ | niśāmaya tadutpattiṃ nistarād gadato mama || 1 ||mahāmāyānubhāvena yathā manvantarādhipaḥ |sa babhūva mahābhāgaḥ sāvarṇṇis tanayo raveḥ || 2 ||svārociṣe ntare pūrvvañ caitravaṃśasamudbhavam(!) suratho nāma rājābhūt samaste khiti(!)maṇḍale || 3 ||tasya pālayataḥ samyak prajā putrāṇ(!) ivaurasān |babhūvuḥ śatravo bhūpāḥ kolāvidhvasinas(!) tathā || 4 || tasya tair abha[[va]]d yuddham atiprabaladaṇḍinaḥ |nyūnair api śatair yuddhe kolāvidhvaṃsibhir jitaḥ || 5 ||tataḥ svapuram āyāto nijadeśādhipo bhavat |ākrānta sa mahābhāgas tais tadā prabalāribhiḥ || 6 || (fol. 1v1-5)


«Sub-Colophons:»

iti mārkkaṇḍeyapurāṇe sārṇṇike(!) manvantare devīmāhātmye madhukaiṭabhavadhaḥ || || || || (fol. 6v4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devī⁅māhātmye mahiṣāsurasainyavadhaḥ⁆ || (fol. 11r5-11v1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāsuravadhaḥ || ○ || (fol. 14v2-3)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye mahiṣāra(!)vadhaḥ || samāptaḥ || (fol. 18v1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye dūtasaṃvādaḥ || (fol. 24r1)

iti mārkaṇḍeya❁purāṇe sāvarṇṇike manvantare caṇḍīmāhātmye suṃbhanisumbhasenānīdhūmralocanavadhaḥ || ○ || (fol. 25r3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye caṇḍamuṇḍavadhaḥ || ○ || (fol. 28r1-2)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmāhātmye nisuṃbhavadhaḥ || ○ || (fol. 35v4-5)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye suṃbhavadhaḥ || ○ || (fol. 37r4-5)

iti mārkkaṇḍeya(!) sāvarṇṇike manvantare devīmāhātmye suṃbhavadhaḥ samāptaḥ || ○ || (fol. 41v1)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike manvantare devīmahātmye(!) suṃbhanisumbhavadhaḥ samāptaḥ || || ○ || (fol. 46r2-3)


End

devy uvāca

yat prārthyate tvayā bhūpa tvayā ca kulanandana || 10 ||
mattas tat prāpyatāṃ sarvvaṃ yac cittasthaṃ dadāmi tat ||
mārkkaṇḍeya uvāca
tato vavre nṛpo rājyam avibhraṃśy anyajanmani || 11 ||
atra caiva (ni)jarājyaṃ hataśatrubalaṃ balāt |
so 'pi vaiśyas tato jñānaṃ vavre nirvvirṇṇa(!)mānasaḥ || 12 ||
mamety aham abhiprājñaḥ saṃgavicyutikārakaḥ(!) ||
devy uvāca
svalpair ahobhir nṛpate svarājyaṃ prāpsyate bhavān || 13 ||
hatvā ripuṃ na skhalitan tava tatra bhaviṣyati |
mṛtaś ca bhūpa saṃprāpya janma devād vivasvataḥ || 14 ||
sāvarṇṇiko manur nāma bhavān bhuvi bhaviṣyati
vaiśyavarya tvayā yaś ca varo matto bhivāṃcchitaṃ |
taṃ prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati || ○ ||
mārkkaṇḍeya uvāca || ○ ||
idaṃ datvā tayo(!) devī yathābhilasitaṃ varaṃ |
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā || ||
evaṃ labdhvā surathaḥ kṣatraya(!)rṣabhaḥ | sūryā(!) janma | ○ | samāsādya sāvarṇṇir bhavitā manuḥ || (fol. 45r4-46r2)

Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmahātmye(!) caṇḍīstavaḥ samāptaḥ || || ○ || (fol. 46r2-3)


Microfilm Details

Reel No. A 57/4

Date of Filming 02-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005