A 570-2 Vaiyākaraṇabhūṣaṇasāra

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 570/2
Title: Vaiyākaraṇabhūṣaṇasāra
Dimensions: 26 x 9.4 cm x 76 folios
Material: paper?
Condition: complete
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/2515
Remarks:


Reel No. A 570-2

Inventory No. 84548

Title Vaiyākaraṇabhūṣaṇasāra

Remarks

Author Kauṇḍa Bhaṭṭa

Subject Vyākaraṇa

Language Sanskrit

Text Features abridgement of the author's own Vaiyākaraṇabhūṣaṇa, commentary on Bhaṭṭoji Dīkṣita's Vaiyākaraṇamatonmajjana, on the philosophy of grammar, i.e. semantics

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 9.4 cm

Binding Hole

Folios 76

Lines per Folio 7

Foliation figures in the top of the left-hand margin and in the bottom of the right-hand margin of the verso

Scribe Lokajit Śarman

Place of Deposit NAK

Accession No. 4/2515

Manuscript Features

There are occasional corrections by the scribe himself. On the back of fol. 1 the title vaiyākaraṇabhūṣaṇa has been inscribed by a modern hand. Above the foliation in the left-hand margin, the abbreviation vai ° bhū ° sā appears on each verso. Above the foliation in the right-hand margin, the words śivaḥ or rāmaḥ appear.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || oṁ namaḥ śivāya ||

śrīlakṣmīramaṇaṃ naumi gaurīramaṇarūpiṇaṃ
sphoṭarūpaṃ yataḥ sarvaṃ jagad etad vivarttate 1
aśeṣaphaladātāraṃ bhavābdhitaraṇe tarim
śeṣāśeṣārthalābhārthaṃ prārthaye śeṣabhūṣaṇam 2
pāṇinyādimunīn praṇamya pitaraṃ raṃgojibhaṭṭābhidhaṃ
dvaitadhvāṃtanivāraṇādiphalikāṃ puṃbhāvavāgdevatāṃ
ḍhuṃḍhiṃ gautamajaiminīyavacanavyākhyātṛbhir dūṣitān
siddhāntān upapattibhiḥ prakaṭaye teṣāṃ vaco dūṣaye 3

prāripsitapratibaṃdhakopaśamanāya kṛtaṃ śrīphaṇismaraṇarūpaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣi⟪ṣi⟫taṃ pratijānīte

phaṇibhāṣitabhāṣyābdheḥ śabdakaustubha uddhṛtaḥ
tatra nirṇīta evārthaḥ saṃkṣepeṇeha kathyate 1
(fol. 1v1–6)

End

itthaṃ ni(fol. 76r1)ṣkṛṣyamāṇaṃ yac chabdatatvaṃ niraṃjanam
brahmaivety akṣaraṃ prāhus tasmai pūrṇātmane namaḥ 71

ayaṃ bhāvaḥ nāmarūpe vyākaravāṇīti śrutisiddhā dvayī sṛṣṭiḥ tatra rūpasyeva nāmno pi tad eva tatvam prakriyāṃśas tv avidyāvijṛ⟪ṃ⟫mbhaṇamātram uktaṃ ca vākyapadīye

śāstreṣu prakriyābhedair avidhaivopavarṇyate
samāraṃbhāt (!) tu bhāvānām anādi brahma śāśvatam iti

brahmaivety anenātrāyaṃ puruṣaḥ svayaṃjyotiḥ tam eva bhāṃtam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhātīti śrutisiddhaṃ svaprakāśatvaṃ sūcayan sphuṭaty artho ʼyasmād (!) iti sphoṭa iti yaugikaṃ sphoṭaśabdābhidheya⟪ṃ⟫tvaṃ sūcayati nirvighnapracayāyāṃte maṃgalaṃ stutinatirūpam āha pūrṇātmana ityādinā 71

aśeṣaphaladātāram api sarve⟪sva⟫[[śva]]raṃ gurum
śrīmadbhūṣaṇasāreṇa bhūṣaye śeṣabhūṣaṇam
(fol. 75v7–76r7)

Colophon

iti śrīmatpadavākyapramāṇapārāvāriṇa(!)dhuriṇa(!)raṃgojibhaṭṭātmajakoḍa(!)-bhaṭṭakṛte vaiyākaraṇabhūṣaṇasāre samāpto yaṃ sphoṭaḥ<ref> The scribe continues the last line writing in the right-hand margin, the top, and the left-hand margin of this folio. </ref> ||    || śrīpaśupateś carārpaṇam ||    ||

gurupurohitapaṃḍitamaṃḍalīmukuṭakāmararājanideśataḥ ||
likhitam etad aśītighanaprame śakavare śucikṛṣṇadale malaḥ || 1 ||

likhitam idam pustakaṃ lokajitaśarmaṇā śubhaṃ

(fol. 76r7–8)

Microfilm Details

Reel No. A 570/2

Date of Filming 18-05-1973

Exposures 79

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 14-06-2007


<references/>